________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एयावसरम्मि उ गोयमा ! संजोगेणं संजुज्जेज्जा, सेऽवि णं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुज्जे से धन्ने जे णं संजुज्जे से अण्णे ८ । से भयवं ! केणं अद्वेणं एवं वच्चइ जहा पुरिसेवि णं जेणं न संजुज्जे से धन्ने जेणं संजुज्ने से णं अधन्ने ?, गोयमा ! जे णं से तीए इत्थीए पावाए बद्धपुट्टकम्मट्टिई चिट्ठइ से णं पुरिससंगेणं निकाइज्जड़, तेणं तु बद्धपुट्टनिकाइएणं कम्मेणं सा वराई तं तारिसं अज्झवसायं पडुच्चा एगिंदियत्ताए पुढवादीसुं गया समाणी अनंतकालपरियद्वेणवि | णं णो पावेज्जा बेइंदियत्तणं, एवं कहकहवि बहुके सेण अनंतकालाओ एगिंदियत्तणं खविय बेइंदियत्तं तेइंदियत्तं चउरिदियत्तमवि | केसेणं वेयइत्ता पंचेंद्रियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्टसरणा सिविणेवि अदिट्ठसोक्खा निच्चं संतावुवेविया सुहिसयणबंधवविवज्जिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिसणिज्जं बहुकम्मतेहिं अणेगचाडुसए हिं | लद्धोदर भरणा सव्वलोगपरिभूया चउगईए संसरेज्जा, अनं च णं गोयमा ! जावइयं तीए पावइत्थीए बद्धपुट्ठनिकाइयं कम्मट्ठिइयं | समज्जियं तावइयं इत्थियं अभिलसिउकामे पुरिसे उक्किदट्ठक्किट्ठयरं अनंतं कम्मट्टिइं बद्धपुट्ठनिकाइयं समज्जिणिज्जा, एतेणं | अद्वेणं गोयमा ! एवं वुच्चइ जहा णं पुरिसेऽवि णं जेणं नो संजुज्जे से णं धन्मे जेणं संजुज्जे से णं अधन्ने । ९ । भयवं ! | (केस णं) पुरिसेस णं पुच्छा जाव णं व्यासी?. गोयमा ! छव्विहे पुरिसे नेये, तंजहाअहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सव्वुत्तमे । १० । तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुम्भडजोव्वणसव्वुत्तमरूवलावण्णकंतिकलियाएवि इत्थीए नियंबारूढो ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
३२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only