________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाससयंपि चेट्ठिज्जा णो णं मणसावि तं इत्थियं अभिलसेजा ११॥ जे णं तु से उत्तमुत्तमे से णं जइकहवि तुडितिहाएणं | भणसा समयमेवं अभिलसे तहावि बीयसमए मणं संनिलंभिय अत्ताणं निंदेजा गरहेजा, न पुणो बीएणं जमे इत्थीयं मणसावि 3 अभिलसेना, जे णं से उत्तमे पुरिसे से गं जइकहवि खणं मुहुत्तं वा इत्थियं कामिजमाणिं पेक्विजा तओ मणसा अभिलसेजा जाव णं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायोज्जा ११२। जइ णं बंभयारी क्यपच्चक्खाणाभिगहे, अहा णं नो बंभयारी नो क्यपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविजा, तस्स एयस्स णं गोयमा! अस्थि बंधे, किं तु अणंतसंसारियतणं नो निबंधिज्जा१३। जे णं से विमज्झिमे से णं नियकलत्तेण सद्धिं चिय इमं समायरेन्जा, णो णं. परकलत्तेणं, एसे य णं जइ पच्चा उग्गबंभयारी नो भवेन्ना तो णं अझवसायविसेसं तं तारिसमंगीकाऊणं अणंतसंसारियतणे भयणा, जओ णं केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मोवटुंभदाणाई दाणसीलतवभावणामइए चविहे धमखंथे समणुढेन्जा से णं जइकहवि नियमवयभंग न करेजा तओ णं सायपरंपरएणं सुमाणुसत्तसुदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुद्धासवदारे विहुयरयमले पावयं कम्मं खवेत्ताणं सिझिज्जा ।१४। जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरझवसायझवसियचित्तेहिं सारंभपरिग्गहाईसु अभिरए भवेन्जा, तहा णं ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only