________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोयमा! पढमं नाणं तओ दया, दयाए य सव्व जगज्जीवाणभूयसत्ताणं अत्तसमदरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावणकिलावणोदावणाइदुक्खुप्पायणभयविवजणं तओ अणासवो अशासवाओ य संवुडासवदारत्तं संवुडासवदारत्तेणं च दमोपसमो तओ य समसत्तु मित्तपक्ख्या समसत्तुमित्तपक्खयाए य अरागदोसत्तं तओ य अकोहया अमाणया अमायया अलोभया अकोहमाणमायालोभ्याए य अकसायत्तं तओ य सम्मत्तं सम्मत्ताओ य जीवाइपयत्थपरित्राणं तओ सव्वत्य अपडिबद्धत्तं सव्वत्थापडिबद्धत्तेण य अण्णाणमोहमिच्छत्तक्ख्यं तओ विवेगो विवेगाओ य हेयउवाएयवत्थुवियालणेगंतबद्धलक्खत्तं तओ य अहियपरिच्चाओ हियायरणे य अच्चतमब्भुजमो तओय परमत्थपवित्तुत्तमखंतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारावणासत्तचित्तया तओय खंतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारावणासत्तचित्तयाए यसव्वुत्तमा खंती सव्वुत्तमं मिउत्तं सव्वुत्तमं अजवभावत्तं सव्वुत्तमं सबझंतरसव्वसंगपरिच्चागं सव्वुत्तम सबझब्भंतरदुवालसविहअच्चंतधोरवीरुग्गकट्टत्वचरणाणुढाणाभिरमणं सव्वुत्तमं सत्तरसविहकसिणसंजमाणुढाणपरिपालणेकबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिमूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणंच सव्वुत्तमसज्झायझाणसलिलेण पावकम्ममललेवपक्खालणंति सव्वुत्तमुत्तमं आकिंचणं सव्वुत्तमं परमपवित्तसव्वभावंतरेहिं णं सुविसुद्धसव्वदोसविष्यमुक्कणवगुत्तीसणाहअट्ठारसपरिहारहाणपरिवेढियसुदुद्धरघोरबंभवयधारणति, तओएएणंचेव सव्वुत्तमखंतीमहवअज्जवमुत्तीतवसंजमसच्चसोय॥ श्री महानिशीथसूत्रा
| ४७ ]
पू. सागरजी म. संशोधित
For Private And Personal Use Only