________________
Acharya Shri Kailassagarsuri Gyanmandir
अहवा कह उच्छलउ जीहा मे जेटुभाउणो पुरओ? । जस्सुच्छंगे विणियंसणोऽह रमिओ सुइविलित्तो ॥ ७ ॥ अहवा कीस ण लजइ एससयंचेव एव पभणंतो? | जं तु कुसीले एते दिट्ठीएवी ण दट्ठव्वे ॥८ ॥ साहुणोत्ति, जाव न एव इयं वायरेतावणं | इंगियागार कुसलेणंमुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामित्ति चिंतिउं समादत्तो जहा - कज्जेण विण अकंडे एसपकुविओहु ताव संचिट्टे । संपइ अणुणिज्जंतो ण याणिमो किं च बहु मन्ने ? ॥९ ॥ ता किं | अणुणेमिमिणं ज्याहु बोलउ खणद्धतालंवा । जेणुवसमियकसाओ पडिवज्जड़ तं तहा सव्वं ॥ १० ॥ अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि । एस ण याणइ भद्दो जाव विसेसं परिकहियं ॥१॥ ति चिंतेऊणं भणिउमाढत्तो नो देमि तुम्भ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरावि भणिया पकुष्पंति ॥ २ ॥ जीवाणं चिंय एत्थं दोसं कम्मट्ठजालक सियाणं। जं चउगइनिम्फिडणं हिओवएंसं न बुज्झति ॥३॥ घणरागदोस कुग्गह मोह मिच्छत्तखवलियमणाणं । भाइ विसं कालउड | हिओवएसामयम्पइभं ॥१४॥ ति, एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेवसच्चवादी भ्रूणसु एयाई, नवरं ण जुत्तमेय जं साहूणं अवन्नवायं भासिज्जड अन्नं तु किं तं न पेच्छसि तुमं एएसिं महाणुभागाणं चिट्ठियं ?, छट्टट्टमदसमदुवालसमासखमणाई हिं | आहारग्गहणं गिम्हासु यावणट्टा वीरासणउक्कड्डयासणनाणाभिग्गहधारणेणं च कट्ठतवोऽणुचरणेणं च पसुक्खं मंससोणियंति, | महाउवासगो सि तुमं महाभासासमिती विझ्या तए जेणेरिसगुणोवउत्तापि महाणुभागाणं साहूण कुसीलत्ति नामं संकप्पियंति, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८०
For Private And Personal Use Only