________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह संजोगो जइ दिव्यो बहु मन्नेजा, जाव णं उझिऊणं तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणी२। अहऽन्नयाअणुप्पहेणं गच्छमाणेहिं दिछ। तेहिं पंच साहुणो छटुं समणोवासगंति, तओ भणियं णाइलेण जहा भो भो सुमती! भद्दमुह! पेच्छ के रिसो साहुसत्थो?, ताएएणं चेवसाहुसत्थेणं गच्छामो,जइ पुणोवि नूणं गंतव्वं, तेण भणियं एवं होउत्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगभेगं वहति ताव णं भणिओ सुभती गाइलेणं, जहा णं भद्दमुह! भए हरिवंसतिलयमरगयच्छविणो सुगहियनामधेजस्स बावीसइमतित्थगरस्स णं अरिष्टनेमिनामस्सपायमूले सुहनिसण्णेणं एवमवधारियंआसी, जहा जे एवंविहे अणगाररूवे भवंति ते य कुसीले, जे य कुसीले ते दिट्ठीएवि निरिक्खिन कप्पंति, ता एतेसाहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमणसंसग्गी, ता वयंतु एते, अम्हेअप्पसत्थेण चेव वइस्सामो, न कीरइ तित्थयस्वयणस्सातिकमो, जओ णं ससुरासुरस्सावि जगस्सअलंघणिज्जा तित्थ्यरवाणी, अन्नंच जाव एतेहिं समं गभ्भद ताव णं चिट्ठः ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हे हि तित्थ्यरवाणिं उल्लंधिताणं गंतव्वं?, एवंतमणुभाविऊणं तं सुमतिं हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ।३। निविट्ठोय चक्खुविसोहीए फासुगे भूपएसे,तओ भणियंसुमइणा, जहा गुरुणो मायावित्तस्सजेट्ठभाया तहेव भइणीणी जत्थुत्तरं न दिज्जइ हा देव! भणामि किं तत्थ? ॥४॥ आएसेऽवि इमाणं पमाणपुव्वं तहत्ति ना( का)यव्वी मंगुलममंगुलं वा तत्थ विचारो न कायव्यो॥५॥ण एत्थ य मेअज दायव्यं अजमुत्तरमिमस्साखरफरुसककसाणिदुनिठुरसरेहिं तु॥६॥ ॥ श्री महानिशीथसूत्रं ॥
| ७९
पू. सागरजी म. संशोधित
For Private And Personal Use Only