________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण अंगउवंगं वा, अक्खि कण्णं च णासियं । कडिअद्विपट्टिभंगं वा, कीडपयंगाइ पाणिणं ॥६॥ कथं वा कारियं वावि, कज्जंत वाह अणुमयं । तस्सुदा चक्कनालिवहे, पीलीही सो तिले जहा ॥७॥ इक्कं वा णो दुवे तिण्णि, वीसं तीसं न पाविय। संखेज्जे वा भवग्गहणे, लभते दुक्खपरं परं ॥८ ॥ असूया मुसाऽनिट्ठवयणं, जं पमायअन्त्राणदोसओ। कंदप्पनाहवाएणं, अभिनिवेसेण वा | पुरो ( णो ) ॥९॥ भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ॥ ६० ॥ भूगो पूइमुहो मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयट्टोवि, सव्वत्थभक्खणं लभे ॥१॥ अवितह भणियंनु तं सव्वं, अलियवयणंपि नालिय। जं छज्जीवनियायहियं, निद्दोसं सव्वं तयं ॥ २ ॥ एवं चोरिक्कादिफलं सव्वं, कम्मारंभं किसादियं । लद्धस्सावि भवे हाणी, अन्नजम्मकया इहं ॥ ३ ॥ एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं । केसि णमणंतकालाउ, माणुसजोणी समागया ॥ ४ ॥ दुक्खं जरंति आहारं, अहियं सित्यंपि भुंजियं । पीडं करेइ तेसिं तु, तण्हा वाहि( बाहे )खणे खणे ॥५॥ अद्धाणं मरणं तेसिं, बहुजभ्यं कट्ठासणं । थाणुव्वालं णिविन्नाणं, निद्दाए जंति णो वणिं ॥ ६ ॥ एवं परिग्गहारं भदो सेणं नरगाउयं । तेत्तीससागरुक्कोसं, | वेइत्ता इहमागया॥७॥ छुहाए पीडिजंति, तत्तभुत्तुत्तरेऽविय। वरंता हत्तिसंतत्तिं, नो गच्छती पवसे जहा ॥८ ॥ कोहादीणं तु दोसेणं, | घोरमासी विसत्तणं । वेइत्ता नारयं भूओ, रोद्दमिच्छा भवंति ते ॥ ९ ॥ दढकूडकवडनियडीए, डंभाओ सुइरं गुरुं । वेइत्ता चित्ततेरित्तं, माणुसजोणिं समागया॥७०॥ केई बहुवाहिरोगाणं, दुक्खसोगाण भायणी दारिद्दकलहमभिभूया, खिसणिज्जा भवंति ॥ १ ॥ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
२१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only