________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे णं नो वासेजा। से भयवं! किं भिच्छत्तेणं उच्छाइए केइ गच्छे भवेजा?, गोयमा! जे णं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव भिच्छत्तेणं उच्छाइए भवेज्जा, से भयवं! कयरा उण सा आणा जीए ठिए गच्छे आराहगे भवेज्जा?, गोयमा! संखाइएहिं थाणंतरेहिं गच्छस्सणं आणा पत्ता जाए ठिए गच्छे आराहगे भवेज्जा से भयवं! किं ते सिं संखातीताणं गच्छभेराथाणंतराणं अस्थि केइ अनयरे थाणंतरे जे णं उस्सगेण वा अववाएण वा कहवि पमायदोसेणं असई अइक्कमेजा, अइहंतेण वा आराहगे भवेजा?, गोयमा! णिच्छयओ नत्थि, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं निच्छयओ नत्थि?, गोयमा! तित्थयरे णं ताव तित्थयरे तित्थे पुण चाउव्वन्ने समणसंधे, से णं गच्छेसु पइदिए, गच्छेसुविगं सम्मइंसणनाणचरित्ते पइटिए,ते य सम्भदंसणनाणचरित्ते परमपुजाणं पुजयरे परमसरण्णाणंसरण्णयरे परमसेव्वाणं सेव्वयरे, ताई च जत्य णं गच्छे अन्नयरे ठाणेकत्थइविराहिज्जति से णं गच्छे सभ्मग्गपणासए उम्मग्गदेसए जेणं गच्छे सम्भग्गपणासए उम्मग्गदेसए से णं निच्छयओ चेव आणाविराहगे, एएणद्वेणं गोयमा! एवं वुच्चइ जहा णं संखादीयाणं गच्छेमेराठाणंतराणं जे णं गच्छे एगमन्नयरहाणं अइक्कमेना से णं एगंतेणं चेव आणाविराहगे।४। से भयवं! केवइयं कालं जाव गच्छस्स णं मेरा पन्नविया?, केवइयं कालं जाव णं गच्छस्स मेरा माइक्कमेयव्वा?, गोयमा! जाव णं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा पत्रविया जाव णं महायसे महासत्ते महाणुभागे दुष्पसहे अणगारेताव णं गच्छमेरानाइकमेयव्वा५ । से भयवं! कयरेहिं गं II श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only