________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीउण्हवायविन्झडिया, मियपसुपक्खीसिरीसिवा सुमिणतेविन लब्भंते, ते णिमिसिद्धब्भंतरं सुहं ॥९॥खरफरुसतिक्खकरवत्ताइएहिं, || फालिज्जता खणे खणे। निवसंते नारया नरए, तेसिं सोक्खंकुओ भवे?॥१०॥ सुरलोए अभरया सरिसा, सव्वेसिं तत्थिमंदुह। उवइ(हिए वाहणत्ताए, एगो अण्णो तमारुहे ॥१॥ समतुल्लपाणिपादेणं, हाहा मे अत्तवेरिणामाया दंभेण धिद्धिद्धि, परितप्पेदं आया वंचिओ॥२॥ सुहेसी किसिकंमंतं, सेवावाणिज्जसिप्पयं। कुव्वंताऽहनिसं मणुया, धुष्यंते एसिं कओ सुहं?॥३॥ परघसिरीए दिवाए, एगे डझंति बालिसे। अन्ने अपहप्पमाणीए, अन्ने खीणाइ लच्छिए॥४॥ पुन्नेहिं वड्ढमाणेहि, जसकित्ती लच्छी य वड्ढई। पुन्नेहिं हायमाणेहि, जसकित्ती लच्छी यखीयई ॥५॥ वाससाहस्सियं केई, मन्नंते एगदि( पुणो) कालं गति दुक्खेहिं, मणुया पुन्नेहिं उझ्यिा ॥६॥ संखेवेत्थमिभं भणियं, सव्वेसिं जगजंतुणं। दुक्खं माणुसजाईणं, गोयमा! जंतं निबोधय॥७॥ जमणुसमयमणुभवंताणं, स्यहा उव्वेवियाणवि निम्विन्नाणपि दुक्खेहि, वेग्गं न तहावि भवे॥८॥ दुविहं समासओ मणूएसु, दुक्खं सारीरमाणसी घोरं पचंडमहरोइं, तिविहं एक्कं भवे॥९॥ घोरं जाण मुहुत्तंतं, घोरपयंडति समयवीसामी घोरपयंडमहारोदं, अणुसमयमविस्सामगं मुणे॥१०॥ घोर मणुस्सजाईणं, घोरपयंड मुणे तिरिच्छीसु। घोरपयंडमहारोदं, नारयजीवाण गोयमा!॥१॥ माणसं तिविहं जाणे, जहन्नम-झुत्तमं दुहं । नत्यि जहानं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ॥२॥ जं तं जहन्नगं दुक्खं, माणसुं तं दुहा मुणे। सुहुमबायरभेएणं, निविभागे इतरे दुवे॥३॥ संमुच्छिमेसुं मणूएसुं, सुहुम देवेसु बायोचवणकाले महिड्ढीणं, श्री महानिशीथसूत्र
| १८
पू. सागरजी म. संशोधित
For Private And Personal Use Only