________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ण हवेज्जा अहवा णं हवेज्जा तओ णं उवट्ठावणं, वसहीसंठियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊणं २ समुच्चिणिय २ पडिगाहिया ताओ जइ fण सव्वेसिं भिक्खूणं संविभइऊणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा अहणंण संविभइदिज्जा णय अण्णण्णो पडिगाहेज्जा तओ पारंचियं, एवं वसहिं दंडापुंछणगणं विहीए य पमजिऊणं क्यवरं पच्चुप्पेहेऊणं छप्पड्याओ संविभातिऊणं च तं क्यवरंण परिद्ववेज्जा परिझुवित्ताणं च सम्म विहीए अच्च्तोवउत्तएगग्गमाणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जेणं भिक्खू ण ईरियं पडिक्कमेज्जा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेजा, एवं तु अइक्कमिज्जा णं गोयमा! किंचूणगं दिवड्ढं घडिगंपुव्वण्हिगस्सणं पढमजामस्स, एयावसरम्ही उगोयमा! जेणं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविकणं एगग्गचित्ते सुयाउत्ते दढं थीइए घडिगोणपदमपोरिसी जावजीवाभिग्गहेणं अणुदियहं अपुवणाणगहणं न करेजा तस्स दुवालसमं पच्छित्तं निद्देसेज्जा, अपुव्वनाणाहिजणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्योभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतकरजणवयाइविचित्तविगहासु अणं अभिरभेजा अवंदणिजे, जेसिंचणंपुव्वाहीयं सुत्तंणत्थेव अव्वत्राणगहणस्सणं असंभवो वा तेसिमविघडिगूणपढमपोरिसी पंचमंगलं पुणो २ परावत्तणीयं, अहाणंणो परावत्तिया विगहं कुव्वीया वा निसामिया वा से णं अवंदे, एवं घडिगूणगाए पढम्पोरिसीए जे णं भिक्खू एगग्गचित्तो सम्झायं काऊणंतओ पत्तगमत्तगकमढाई भंडोवगरणसणं अवक्खित्ताउत्तो विहीए पच्चुप्पेहणंण करेजा तस्सणंचउत्थं पच्छित्तं ॥ श्री महानिशीथसूत्रं ॥
| १७१
पू. सागरजी म. संशोधित
For Private And Personal Use Only