________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समणधम्मस्स नाणदंसणचारित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिज्जेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणंण रेजा उवट्ठावणं, एवं तु अदंसणंगओ सूरिओ, चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विनेयं, पडिक्कमिऊणं चविहीए रयणीए पढमजामं अणूणगं सज्झायं न करेजा दुवालसं, पढम्पोरिसीए अणइक्वंताए संथारगंसंदिसावेज्जा छठें,असंदिसाविएणंसंथारगेणं संथारेना चउत्थं,अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेजा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं, दोउडं संथारेज्जा चउत्थं, सुसिलं सणप्पयादी संथारेजा सयं आयंबिलाणं, सव्वस्स समणसंघस्स साहम्मिया( णमसाहम्मियाणं च सव्वस्सेव जीवासिस्स सव्वभावभावंतरेहिं णं तिविहंतिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु अवंदिएहिं गुरुपामूलं च उवहिदेहस्सासणादीणं च सागारेगं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं तुट्ट (अट्ठ )इएहिं संथारम्ही ठाएजा, एएसुं पत्तेगं उवट्ठावणं, संथारगम्ही ठाऊणमिमस्स गंधम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतक्रेहिं दससुवि दिसासु अहिहरिदुठ्ठपंतवाणमंतरपिसायादीणं रक्खें ण करेजा उवट्ठावणं, दससुवि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविजा पणुवीसं आयंबिलाणि, एवं निदं मोऊणंपडिबुद्धे ईरियं पडिक्कमेत्ताणंपडिक्कमणकालं जावसज्झायंन करेजादुवालसं, पसुत्ते दुसुभिणंवा कुसुमिणंवा उम्गहेज्जा सएण ऊसासाणं काउस्सगं, रयणीए छीएन वा खासेज वा फलहगपीढगदंडगेण वा खुडुक्कगं परिया खमणं, दिया वाराओ || श्री महानिशीथसूत्र ।
| १८०
पू. सागरजी म. संशोधित
For Private And Personal Use Only