________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नो लभे बेइंदियत्तणं ॥४॥ भवकायद्वितीए वेएत्ता, तमेगबितिचउरिदियत्तणी तं पुव्वसल्लदोसेणं, तेरिच्छेसूक्वजिउं॥५॥ जइ | णं भवे महाभच्छे, पक्खीवसहसीहादओ। अझवसायविसेसं तं, पडुच्च अच्चंतकूरयरं ॥६॥ कुणिममाहारत्ताए, पंचेंदियवहेण यो अहो अहो पविस्संति, जाव पुढवी 3 सत्तमा॥७॥ तं तारिसं महाघोरं, दुक्खमणुभवि चिरं। पुणोवि कूरतिरिएसु, उववजिय नरयं वए॥८॥ एवं नरयतिरिच्छेसुं, परियट्टतो विचिट्ठई। वासकोडीएवि नो सक्का कहिउँ, जंतं दुक्खं अणुभवमाणगे॥९॥ अह खट्टबइलेसुं, भवेजा तब्भवंतरे। सगडाइटा( यड्ढ णभरुव्वहणखुत्तुण्हसीयायवं॥९०॥ वहबंधणंकणणासाभेदणिलंछणं | तहा। जमलाराईहिं कुच्चाहिं कुच्चिजताण य, जहा राई तहा दियह, सव्वद्धा उसुदारुणं॥१॥ एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण 3 पाणे य एहिंति कहकहवि, अदृझाणदुहट्टिए॥२॥ अझवसायविसेसं तं, पडुच्चाकेइ कहवि लब्भंते माणुसत्तण तप्युव्वसल्लदोसेणं, माणुसत्तेविं आगया॥३॥ भवंति जम्मदारिहा, वाहीखसपामपरिगया। एवं अदिट्ठकल्लाणे, सव्वजणस्स सिरि हाइ3॥४॥ संतप्यते दढं मणसा, अकयभवे णिहणं वए। अन्झवसायविसेसं तं, पडुच्चाकेइ तारिसं॥५॥ पुणोवि पुढविमाईसुं, भमंती ते दुतिरोपंचेंदिएसु वा। तंतारिसं महादुक्खं, सुरुदे घोरदारुणं॥६॥ चउगइसंसारकंतारे, अणुभवमाणे सुदूसह। भवकायद्वितीए हिंडते, सव्वजोणीसुगोयमा!॥७॥चिट्ठति संसरेमाणा जम्ममरणबहुवाहिवेयणारोगसोगदालिद्दकलहब्भक्खाणसंभावि ( वावि)गब्भव सादिदुक्खसंयुक्किए तप्पुब्वसल्लदोसेणं निव्वाणाणंदमहू सवथामजोगअट्ठारससीलंगसहस्साहिट्ठियस्स ॥ श्री महानिशीथसूत्र
| २३ ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only