________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
| जीवो अणूणाहिए लक्खइमे भवागहणे सामन्ननरिंदस्सणं इत्थीत्ताए धूया अहेसि, अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवडणा भणिया जहा भद्दा! एते तुब्ध पंचसए सगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणंबहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिदाणं सभणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इ8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधनसुक्नहिरण्णं वा कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जे णं भवंतरेसुपि ण होसि सयलजणमुहाप्पियगारिया सव्वपरिभूया गंधमलतंबोलसमालहणाइजहिच्छियभोगोवभोगवजिया हयासा दुजम्मजाया णिदड्ढाणामिया रंडा, ताहे गोयमा! सा तहत्ति पडिवजिऊ पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमणुग्घरसरा भणिउमाढत्ता जहा गंण याणिमोऽहं पभूयमालवित्ताणं, णिगच्छावेह लहुं कटे रएह महई चियं णिहहेमि अत्ताणगं, " किंचि भए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थीचवलसहावत्ताए एतस्स तुझं असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्सणं कुलस्स खंपणं काहं, जेण मलिणीभवेज्जा सव्वमवि कुलं अम्हाणंति, तओ गोयमा! चिंतियं तेण णरवाणाजहा णं अहो धनोऽहं जस्स अयुत्तस्साविय एरिसा धूया अहो विवेगं बालियाए अहो बुद्धी अहो पना अहो वेग्गं अहो कुलकलंकभीरूयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहन्ते गुणे ता जाव णं मझ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहादिट्ठाए संभरियाए सलावियाए चेव सुन्झीयए इमीए, ता अपुत्तस्स णं मझं एसा श्री महानिशीथसूत्रं ॥
| २०४
पू. सागरजी म. संशोधित
For Private And Personal Use Only