________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्खे सयलदुक्खकेसाणमालए सयलसुहासणस्स परमपवितुत्तमस्सणं अहिंसालक्खणसमणधम्मस्स विग्धे सग्गग्गलानिरयदारभूये | सयलअयसअकित्तीकलंककलिकलहवेराइपावनिहाणे निम्मलस्स कुलस्स णं दुद्धरिसअकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति?, गोयमा! णो तेणं गच्छाहिवइत्तठिएणं अणुभवि मायाकया, से णं त्या पुहइवई चक्कहरे भवित्ताणं परलोगभीरूए णिव्वित्र कामभोगे तिणमिव परिचेच्चाणं तं तारिसं चोइस रयण नव निहीतो चोसट्ठीसहस्स वरजुवईणं बत्तीसं साहस्सी ओअणा दिवरनरिंद छन्नई गामकोडीओ जाव णं छक्खंडभरहवासस्स णं देवेंदोवमं महारायलच्छि तीयं बहपुन्नचोइए णीसंगे पव्वइए अ, थोक्कालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाअण सुगुरूहिं गच्छाहिवई समणुण्णाए, तहिं च गोयमा! तेणं सुट्ठिसुग्गइपहेण जहोवइटुं समणधम्म समणुढेमाणेणं उगाभिन्गहविहारित्ताए घोरपीसहोवसग्गाहियासणेणं रागहोसकसायविवज्जणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्भं समणीकप्यपरिभोगवजणेणं छक्कायसमारंभविवजणेणं ईसिपि दिव्वोरालियमेहुणपरिणामविष्यमुक्केणं इहपरलोगासंसाइणियाणमायाइसलविष्यमुक्केणंणीसलालोयणनिंदणगरहणेणं जहोवइठ्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमायालंबणविष्यमुक्केणं अणिदड्ढ अवसेसीकए अणेगभवसंचिए कम्मरासी, अण्णभवे तेणं माया क्या तप्पच्चइएणं गोयमा! एस विवागो, से भयवं!
क्या उण अत्रभवे तेणं महाभागेणं माया क्या जीए णंएरिसोदारुणो विवागो?, गोयमा! तस्सणं महाणुभागस्स गच्छाहिवइणो In श्री महानिशीथसूत्र ॥
| २०३
पू. सागरजी म. संशोधित
For Private And Personal Use Only