________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधुपरिवगगिहवसोक्खमध्यकालियं निक्खंते सासयसोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयलगुणोहधारिणो चोदसपुव्वधस्स चरिभसरीरस्स णं गुणधरथविरस्स सयासेत्ति, एवं च ते गोयमा! अच्चंतधोरवीरतवसंजमाणुढाणसझायझाणाईसु णं असेसम्मक्खयं काऊणं तीए माहणीए समं विहुयस्यमले सिद्धे गोविंदमाहणादओ णरणारिगणे सव्वेऽवी महायसेत्तिबेमि।। भयवं! किं पुण काऊणं एरिसा सुलहबोही जाया
सा सुगहियनामधिजा माहणी जाए एयावइयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु | सासयसुहपयाणपुव्वगमब्भुद्धरणं क्यंति?, गोयमा! जं पुव्वं सव्वभावभावतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइटुं पायच्छितं कयं, पायच्छित्तसभत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं, से भयवं! किं से णं माहणीजीवे तब्भवंतरंमि सभणी निगंथी अहेसि?, जेणं णीसल्लमालोइत्ताणं जहोवइटुं पायच्छित्तं क्यंति, गोयमा! जेणं से माहणीजीवे सेणं तज्जम्भे बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे सभणे अणगारे गच्छाहिवई अहेसि, णो णं समणी, से भयवं! ता कयरेणं कमविवागणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थितं समज्जियन्ति?, गोयमा! मायापच्चएणं, से भयवं! कयरे णं से मायापच्चए जे णं प्यणी (णू) क्यसंसारेवि सयलपावोयएणावि बहुजणणिंदिए सुरहिबहुदव्धयखंडचुण्णसुसंकरियसमभावपमाणपागनिम्नं भोयगमल्लगे इव सव्वस्स ॥ श्री महानिशीथसूत्रं ॥
| २०२
पू. सागरजी म. संशोधित
For Private And Personal Use Only