________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
णं कट्टमन्नाणं दुविन्नेयमभागधिज्जेहिं खुद्दसत्तेहिं अदिट्ठघोरुग्गपर लोगपच्चवाएहिं अतत्ताभिणिविट्ठदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं, अहो सजीवेणेव परिमुसिए एवइयं कालसमयं, अहो किमेस णं परमप्पा भारियाछलेणासिउ मज्झ गेहे उदाहु णं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चिएस सूरिए इव संसयतिभिरावहारितेण लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए अहो महाइसयत्थपसाहगाउ मज्झ दइयाए वायाओ, भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झ अंगया! अब्भुद्राणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति, भो भो पुरंदरपभितीउ खंडिया ! वियारह णं सोवज्झायभारियाओ (ए) जगत्तयाणंदाओ कसिणकिव्विसणिदुहणसीलाओ वायाओ | पसन्नोऽज्ज तुम्ह गुरू आराहणेक्कसीलाणं परमप्पवलं जजणजायणज्झयणाइणा छक्कम्माभिसंगेणं तुरियं विणिज्जिणेह पंचेंद्रियाणि परिच्चयह णं कोहाइए पावे वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरपवि(वे) समोवणतं, इच्चेवं अणेगा हिवेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाठाणपारगं भो गोयमा ! गोविंदमाहणं सोऊण अच्वंतं जम्मजरामरणभीरूणो बहवे सुम्परिसे सव्वुत्तमं धम्मं विमरिसिउं समारुद्धे, तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अत्रे भणंति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति, ताहे तीय संपवक्खायमहिंसोलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्ठतहेऊहिं च परमपच्चयं विणीयं तेसिं तु, तओ य ते तं माहणिं सव्वन्नूमिति काऊणं सुरइयकर कमलंजलिगो सम्मं पणमिऊणं गोयमा ! तीए ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
२०१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only