________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गच्छे, अहऽन्या सुयाउत्तविहीए थंडिलसंकमणं करेमाणस्स णं गोयमा! तस्सायरियस्स आगओ बहुवासरखुहापरिगयसरीरो वियडदाढाकरालक्यंतभासुरो पलयकालभिव घोररूवो केसरी, मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जइ दुयं गच्छेज्जइ ता चुकिजइ इभस्स, णवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीरवोच्छेयं ण असंजमपवत्तणंति चिंतिऊण विहीए उट्ठियस्स सेहस्स जमुद्दालियं वेसगहणं तं दाउण ठिओ निप्पडिक्कमपायवोवगमणाणसणेणं, सेवि सेहो तहेव, अहऽत्रया अच्चंतविसुद्धंतकरणे पंचमंगलपरे सुहझवसायत्ताए दुण्णिवि गोयमा! वावाइए तेण सीहेणं अंतगडे केवली जाए अट्ठप्पयारमलकलंकमुक्के सिद्धे य, ते पुण गोयमा! एकूणपंचसए साहूणं तक्कम्मदोसेणं जं दुक्खमणुभवमाणे चिट्ठति जं चाणुभूयं जं चाणुभविहिंति अणंतसंसारसागरं परिभमंते तं को अणंतेणंपि कालेणं भणि समत्थो? एए ते गोयमा! एगूणे |पंचसए साहूणं जेहिं च णं तारिस गुणोववेतस्स णं महाणुभागस्स गुरुणो आणं अइकमियं णो आराहियं अणंतसंसारिए जाए १११ से भयवं! किं तित्थयरसंतियं आणं णाइक्कमेन्जा उयाह आयरियसंनियं?, गोयमा! चव्विहा आयरिया भवंति, तंजहा नामायरिया ठवणायरिया दव्यायरिया भावायरिया, तत् णं जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्या, तेसिं संतियाणं (ऽऽणा) इक्कमेज्जा १२॥ से भयवं! क्यरेणं ते भावायरिया भन्नति?, गोयमा! जे अज्जपव्वइएवि आगमविहीए पयं पएणाणुसंचरंति ते भावायरिए, जे उण वाससयदिक्खिएवि हुत्ताणं वायामेत्तेणंपि आगमओ बाहिं करेंति ते णामठवणाहिं ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only