________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं वा रमेज वा काभेज्ज वा अभिलसेज वा भुंजेज वा परि जेज्ज वा जाव णं चियभंसमायरेज्जा से णं दुरंतपंतलक्खणे | अहन्ने अवंदे अदट्ठव्वे अपत्थिए अपत्थे अपसत्थे अकल्लाणे अभंगल्ले निंदणिज्जे गरहणिज्जे खिंसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भट्ठसीले से णं भट्ठायारे से णं निभट्टचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुद्विजा तओ णं मंदतुरंगेणं वइरेणं उत्तमेणं संध्यणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणं तत्तपरिनत्तणेणं उत्तभेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेज्जा, ते गंतु गोयमा! साहूणं महाणुभागाणं अट्ठारस्परिहारहाणाई णव बंभचेरगुत्तीओ वागरिजति।२४। से भयवं! किं पच्छित्तेणं सुज्झेज्जा?, गोयमा! अत्थेगे जे णं सुझेजा, अत्थेगे जे णं नो सुन्झेज्जा, भयवं! केणं अटेणं एवं वुच्चइ-जहा णं गोयमा! अत्थेगे जे णं सुझेज्जा अत्थेगे जे णं नो सुल्झिज्जा?, गोयमा! अत्थेगे नियडीपहाणे सढसीले वंकसभायारे से णं ससले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेना, से णं अविसुद्धसकलुसासए णो सुझेजा, अत्थेगे जे णं उन्जुपद्धसरलसहावे जहावत्तं णीसलं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइ8 चेव पायच्छित्तमणुचेहिजा से णं निम्मलनिकलुसविसुद्धासए विसुन्झेजा, एतेणं अटेणं एवं बुच्चइ जहा णं गोयमा! अत्थेगे जे णं णो सुझेजा अथेगे जे णं सुन्झेजा २५। तहा |
णं गोयमा! इत्थी यणाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा तमरयपंकखाणी सोग्गइभग्गसणं अग्गला नयावयारस्स ID श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only