________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपडिबद्धविहारत्ताए अच्चंतणिप्पिहाणं संसारिएसुं चक्कहरसुरिंदाइइड्ढिसमुदयसरीरसोक्खेसुं गोयमा! वच्चइ कोई कालो जाव णं पत्ते सम्मेयसेलसिहरमासं, तओ भणिया गोयमा! तेण महरिसिणा रायकुलबालियाणरिदसमणी जहा णं दुक्करकारिगे! सिग्छ अणुदुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं प्रयच्छाहि णं णीसल्लमालोयणं, आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेकबद्धलक्खेहिं णीसल्लालोइयनिंदियगरहियजहुत्तसुद्धासयजहोवइट्ठकयपच्छित्तुद्धियसल्लेहिं चणं कुसुलदिट्ठा संलेहणत्ति, तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जहा णं जह में तया रायत्थाणभुवविठ्ठाए तए गारत्थभावमि सरागाहिलासाए संचिक्विओ अहेसि तमालोएहि दुक्करकारिए! जेणं तुम्हं सव्वुत्तमविसोही हवइ, तओ णं तीए मणमा परितप्पिऊणं अइचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया सभणीणभंतो परिवसभाणी भन्निहामित्ति चिंतिऊणं गोयमा! भणियं तीए अभागधिजाए जहा णं भगवं! " मे तुम एरिसेणं अटेणं सरागाए दिट्ठीए निझाइओ जओणं अहयं तं अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्वुत्तमरूवतारूण्णजोव्वणलावन्नकंतिसोहग्गकलाकलावविण्णाणणाणाइसयाइगुणोहविच्छड्डमंडिए होत्था विसएसुं निरहिलासे सुविरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुझं पमाणपरितोलणत्थं सरागाहिलासं चक्खं पउत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवउ किभित्थ दोसंति, मझमवि गुणावहयं भवेजा, किं तित्थं गंतूण मायाकवडेण?, सुवण्णसयं केइ प्यच्छे, ॥ श्री महानिशीथसूत्रं ॥
| २१२
पू. सागरजी म. संशोधित
For Private And Personal Use Only