________________
दीपिकानिर्युक्तिश्च अ०१
जीवस्य षड्भावनिरूपणम् ६७
नतु — - आवृता ग्रहणात् प्राप्यताऽस्य युक्ता, मित्तकुडयादिनेव काचादिनापि व्यावधानात् काचादिव्यवहितस्याऽपि रूपादेश्चक्षुषाऽग्रहणापत्तिः स्यात्, तुल्ययुक्त्या मनसोऽपि भित्त्याद्यावृतस्य वस्तुनो ग्रहणाभावेन सर्ववादिसिद्धस्य तस्याऽप्राप्यकारित्वस्याऽसिद्धापत्तिः अथैवमपि चक्षुरादीन्द्रियावत् सुख-दुःखेच्छादीनामपि जीवलक्षणत्वादिन्द्रियत्वापत्तिरिति चेत् — !|
मैवम् -- जीवलिङ्गयद्भवे तत्सर्वमिन्द्रियमिति नाऽयं नियमः आश्रीयते, किन्तु - यदिन्द्रियं - तज्ञ्जीव लिङ्गमित्येवं नियमः । तथाच —–— जीवलिङ्ग कदाचित् सुखादिकं भवतु, इन्द्रियं वा, इत्यन्यदेतदित्यवधेयम् । तथाचोक्तम्
""
“कइणभले - ! इन्दिया पण्णत्ता - ! गोयमा - ! पंचेंदिया पण्णत्ता, तं जहा- -सों इन्दिए चक्खिदिए धाणि दिए जिब्मिदिए फार्सिदिए त्ति प्रज्ञा - १५ इन्द्रियपदम् । कति खलु भदन्त - ! इन्द्रियाणि प्रज्ञप्तानि । गौतम - १ पञ्चेन्द्रियाणि प्रज्ञप्तानि तद्यथा – श्रोत्रेन्द्रियम् - १ चक्षुरिन्द्रियम्- २घ्राणेन्द्रियम् - ३ जिह्वेन्द्रियम् - ४ स्पर्शनेन्द्रियम् - ५ इति ॥१७॥
-
"
मूलसूत्रम् - " पुणादुविहं भाविंदियं दव्वंदियय- ॥१८॥ छाया - "पुनर्द्विविधम्, भावेन्द्रियं द्रव्येन्द्रियञ्च – ” ॥१८॥
"
तत्वार्थदीपिका - पूर्वसूत्रे - सामान्यतो ज्ञानेन्द्रियाणि पञ्चविधानि सन्ति इति प्रतिपादितम्, सम्प्रति तान्येवेन्द्रियाणि पुनः प्रकारान्तरेण प्रतिपादयितुमाह-- “ पुणादुविहं भाविंदियं -- दविदियय- इति ।
"9
शंका- जैसे चक्षु आदि इन्द्रियाँ हैं, उसी प्रकार सुख, दुःख और इच्छा आदि भी जीव का लक्षण होने से इन्द्रिय होने चाहिए ।
समाधान - ऐसा नियम नहीं है कि जो जीव का लिंग हो वह सब इन्द्रिय है । अतएव सुख आदि कदाचित् जीव के लिंग हो सकते हैं तथापि उन्हें इन्द्रिय नहीं कहा जा सकता । प्रज्ञापता सूत्र के १५ वें इन्द्रियपद में कहा है
प्रश्न- भगवान् ! इन्द्रियाँ कितनी कही हैं ?
उत्तर -- गौतम ! पाँच इन्द्रियाँ कही हैं यथा - श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घोणेन्द्रिय, रसनेन्द्रिय और स्पर्शनेन्द्रिय ॥१७॥
मूलसूत्रार्थ " पुणादु विहं भाविंदियं इत्यादि ॥ १८ ॥
इन्द्रिय पुनः दो प्रकार की है - भावेन्द्रिय और द्रव्येन्द्रिय ॥ १८ ॥ -
तत्वार्थदीपिका - पूर्वसूत्र में इन्द्रियाँ पाँच प्रकार की बतलाई गई हैं । उन्हीं इन्द्रियों
का प्रकारान्तर से प्ररूण करने के लिए कहते हैं - इन्द्रियाँ दो प्रकार की हैं-भावेन्द्रिय और द्रव्येन्द्रिय । इस प्रकार स्पर्शन आदि पाँचों इन्द्रियाँ द्रव्येन्द्रिय और भावेन्द्रिय के भेद से दो-दो