Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका
- नियुक्ति टीका अ. ६ . २ पुण्यपापयोः आस्रवकारणनिरूपणम् १७ विधोऽपि - अशुभः कायादियोगः पापस्य द्वयशीतिभेदभिन्नस्य कर्मण आस्रवो भवति । एवञ्च तथाविधश्शुभो योगः पुण्यस्यैव कर्मण आस्रवो न तु पापस्येति रीत्या - एवकारेण - पापकर्मण एवं निवृत्ति रुच्यते, न तु तस्य शुमयोगस्य कर्मनिर्जरा हेतुत्वनिषेधः क्रियते । तथा च शुभो योगः पुण्यस्य - निर्जरायाथ हेतु भवति, अशुभ योग - पापस्यैव कर्मणो हेतु र्भवति, कदाचित् पुण्यस्य कर्मण इति भात्रः । तत्राऽष्टविधे ज्ञानावरणीयादि मूलकर्मणि द्वाचत्वारिंशत् पुण्यप्रकृतयः
तथाहि सातावेदनीयम् - देव-मनुष्य तिर्यगाषि, उच्चैम् । नामकर्म सप्तत्रिंशद् विधम्, तथाहि - देवगतिः १ देवगत्यानुपूर्वी २ - मनुष्यगतिः ३ - मनुष्य
प्राणातिपात आदि तीनों प्रकार के अशुभ काययोग आदि से वयासी प्रकार के कर्म का आस्रव होता है। इस प्रकार पूर्वोक्त शुभ योग पुण्यका ही आस्रव है, पाप का नहीं यहां जो 'एव' शब्दका प्रयोग किया गया है, उससे यह समझना चाहिये कि शुभयोग पाप कर्म के आस्रव का कारण नहीं होता, मगर ऐसा नहीं समझना चाहिए कि शुभयोग कर्मनिर्जरा का कारण नहीं है। इस प्रकार शुभयोग पुण्य का भी कारण है और निर्जरा का भी । और अशुभ योग पाप का ही कारण होता है, मगर कदाचित् पुण्यकर्म का भी कारण हो जाता है ।
ज्ञानावरणीय आदि आठ प्रकार के कर्मों की बयालीस उत्तर प्रकृ तियां पुण्यप्रकृतियां हैं । वे इस प्रकार है- सातावेदनीय, देवायु, मनुव्यायु, तियेचायु, उच्चगोत्र तथा सैंतीस नाम कर्म की निम्नलिखित प्रकृतियाँ - (१) देवगति (२) देवगत्यानुपूर्वी (३) मनुष्यगति (४) मनुष्य
પ્રાણાતિપાત આદિ ત્રણે પ્રકારના અશુભ ક્રાયયેાગ આદિથી ખ્યાંશી પ્રકારનાં કર્માંના આસ્રવ થાય છે. આવી રીતે પૂવેકિત શુભચૈાગ પુણ્યને જ मास्त्र है, पायनेो नहीं सहीं ? 'एव" शण्डनो प्रयोग श्वासां भाव्या છે, તેનાથી એવું સમજવાનું છે કે શુભયેગ પાપકમ'ના આસ્રવનું કારણ હતું નથી, પરન્તુ એવુ” ન સમજવુ.... જોઇએ કે શુભયાગ કર્યુંનિર્જરાનું કારણ નથી. આવી રીતે શુભચૈાગ પુણ્યનું પણ કારણ છે અને નિરાનુ' પણુ અને અશુભચૈાગ પાપનું જ કારણ ડાય પરંતુ કદાચીત પુણ્યકમનુ પશુ કારણ અની જાય છે.
જ્ઞાનાવરણીય આદિ સાત પ્રકારના કર્મીની બેતાલીશ ઉત્તર પ્રકૃતિએ एयप्रष्टुतियो छे. ते या रीते छे. - साता वेहनीय, हेवायु भनुष्यायु, तिर्ययायु, ઉચ્ચગેાત્ર તથા સાડત્રીસ નામકમ'ની નિમ્નલિખિત પ્રકૃતિઓ-(૧) દેવગતિ
त० ३
શ્રી તત્વાર્થ સૂત્ર : ૨