________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
दिभिः क्रियाविशेषे जीवोपमर्दकारिणः एतेषां सर्वेषामेव जीवराधकानां वैरमेव प्रवर्धते इति उत्तरसूत्र क्रिया ॥२॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - परिग्गहनिविद्वाणं वेरं तेसि बड्डूई । आरंभसंभिया कामानं ते दुःखविमोयगा ॥३॥
छाया - परिग्रहनिविष्टानां वैरं शं वर्द्धते ।
―
आरम्भसंभृताः कामा न ते दुःखविमोचकाः ॥ ३ ॥
"
अन्वयार्थः - (परिम्गहनिविद्वाणं तेर्सि वेरं पवडू) परिग्रह निविष्टानां तेषां वैरं प्रर्द्धते परिग्रहो धनधान्यादिषु ममत्वम्, तत्र निविष्टानामभ्युपपन्नानां वैरं शत्रुभाः पापं वा वर्द्धते - वृद्धिमुपयाति (आरंभिया कामा) आरम्भसंभृताः कामा:- कामिनः विषयलोलुपास्ते आरम्भैः सम्यग्रभृताः- आरम्मपुष्टाः इत्थं
हिंसकों के वैरकी वृद्धि होती है । वैरकी वृद्धि होती है, इसका संबंध अगले सूत्र के साथ है ॥२॥
'परिग्गहनिविद्वाणं' इत्यादि ।
शब्दार्थ - 'परिग्गहाणं तेसिं वेरं पवडुइ - परिग्रह निविष्ठानां तेषां वैरं प्रवर्द्धते' परिग्रह में आसक्त रहनेवाले इन प्राणियोंका दूसरे प्राणियों के साथ वैर बढता है 'आरंभसंभिया कामा- आरंभ संभृताः कामा' वे विषयलोलुप जीव आरंभसे भरे हुए है 'ते न दुक्ख विमोगा - ते न दुक्खविमोचकाः' अतः वे दुःखरूप आठ प्रकार के कर्मों को छोड़ने वाले नहीं है ||३||
अन्वयार्थ - जो परिग्रह में आसक्त हैं, उनके वैर की वृद्धि ही છે. આ બધા હિંસા કરનારાઓના વેરની વૃદ્ધિ થતી રહે છે. વેરની વૃદ્ધિ થાય છે, આ કથનના સંબધ આગલા સૂત્ર સાથે છે. રા 'परिग्गहनिविद्वाणं' ४त्याहि
शब्दार्थ –'परिग्गहनिविद्वाणं तेसि बेरं पवड्ढइ - परिग्रहनिविष्टानां तेषां વૈર પ્રયતૢતે' પરિગ્રહમાં આસક્ત રહેવાવાળા આ પ્રાણિયાનું અન્ય પ્રાણિયા साथै वेर बधे छे. 'आरंभसंभिया कामा- आरंभसंभृताः कामाः' ते विषय सोलुप लवो मारलथी भरेला छे. 'ते न दुक्ख विमोयगा' - ते न दुक्ख विमोचकाः ' તેથી તેઓ દુઃખરૂપ આઠ પ્રકારના કર્મોથી છેડાવવાવાળા નથી. ઘા
અન્ત્યા —જેએ પરિગ્રહમાં આસક્ત હાય છે, તેના વેરના વધારેાજ
For Private And Personal Use Only