________________
प्रथमकाण्डम्
२९
व्योमवर्गः ३
१ सूर्य तेजोमण्डलस्य द्वे २ सूर्यस्य पार्श्वचरा अष्टादश ३. सूर्यपत्न्याद्वे ४ उदयस्य द्वे ५ अस्तकालस्य द्वे ६ स रथेश्वत्वारि पेरिधिः परिवेषस्तु सूर्यमण्डलतः परे || २१ ॥ रवे पार्श्वचरानित्यं माठराधा उदाहृताः । सूर्यप्रिया तु छायास्यात् समस्त उदयोद्गमौ ॥२२॥ अस्तंगतेऽर्थेऽस्तमैन तथाऽस्तमयनं द्वयम् । अनूरुररुणः सूर-सूतश्च गरुडाऽग्रजः ||२३||
१ सूर्य किरणानामेकादश २ प्रभाया एकादश ३ आतपस्य त्रीणि ५ ईषदुष्णस्य चत्वारि ५ अत्युष्णस्य त्रीणि ६ मृगतृष्णया द्वे ७ राशयो द्वादश
मयूखांऽश्वत्रकिरणा गभस्ति घृणि रश्मयः । भानुः करो मरीचिस्तु द्वयोः स्याद् दीधितिः स्त्रियाम् ||२४| भा भा : प्रभारुचिस्त्विहरुगू दीप्तयश्च द्युतिभ्छविः ॥ शोचिरोचिरमूक्लीबे प्रकाशो द्योत आतपः ॥ २५ ॥
हिन्दी - (१) सूर्य के चारों ओर गोलाकार तेजोमण्डल के दो नाम - परिधि १ परिवेष २ पु० । (२) सूर्य के पार्श्वचर अठारह हैं - माठर १ पिङ्गल २ दण्ड ३ राजा ४ श्रोथ ५ स्वर ६ द्वारिक ७ कल्माष ८ पक्षी ९ जातृकार १० कु ११ अपक १२ पिट्ङ्ग १३ गज १४ दण्डौं १५ पुरुष १६ किश १७ उरक १८ पु० । (३) सूर्यपत्नी के दो नाम - सूर्यप्रिया १ छाया (सूर्या) २ स्त्री० । ( 8 ) उदय के दो नाम-उदय १ उद्गम२ पु । ( ५ ) अस्तकाल के दो नाम - अस्तमन १ व्यस्तमयन २ पु० । (६) सूर्य सारथी के चार नाम - अनूरु १ अरुण, २ सूरसुत ३ गरुडाग्रज ४ पुलिङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org