________________
२७७
जमिमप शाश्वतचा स्त्यन्तो यः।
तृतीयकाण्डम्
विशेषणवर्गः२ वेल्लितं वक्रमाविद्ध माभुग्नं जिह्म कुञ्चिते । ऊर्मिमत्कुटिलं भुग्न मशलेऽनश्वरे ध्रुवः ॥६८॥ नित्योऽपि शाश्वतश्चाऽपि सनातनसदातनौ । किमसेचनकं तृप्तेनाऽस्त्यन्तो यस्य दर्शनात् ॥६९॥ चरस्त्रसश्चरिष्णुश्च जंगमे-ङ्ग चराचरः। कालव्यापी तु कूटस्थ एकरूपतया स्थितः ॥७॥ स्थेयान् स्थिरतरः स्थाष्णु देवीर्यस्त्वतिदरके । चलनं चञ्चलं लोलं चलं क्रम चलाचलम् ॥७१॥ तरलं चटुलं पारिप्लवं चाऽपि परिप्लवम् ।
न द्वयोः कम्पनं क्रमु-कम्पयोर्मेदिनी त्रिषु ॥७२॥ (१) वक्र के ग्यारह नाम-नत१ वेल्लित २ वक्र ३ आविद्ध ४ माभुग्न ५ जिह्म ६ कुञ्चित ७ ऊर्मिमत् ८ कुटिल ९ भुग्न १० भराल ११ । (२) ध्रुब के छ नाम-अनश्वर १ ध्रुव २ नित्य ३ शाश्वत ४ सनातन ५ सदातन ६ । (३) जिसको देखने से तृप्ति नहीं हो उसका एक नाम-असेचनक (आसेचनक) । (४) त्रस के छ नाम-चर १ त्रस २ चरिष्णु ३ जंगम ४ इङ्ग ५ चराचर ६ । (५) त्रिकाल में एक समान रहनेवाले के दो नाम-कालव्यापी १ कूटस्थ २। (६) स्थिरे के तीन नामः- स्थेयान् १ स्थिरतर २ स्थाष्णु ३ । (७) अतिदर सुदूर के दो नामदवीयस् १ दविष्ठ २ । (८) चश्चल के ग्यारह नाम-चलन १ चश्चल २ लोल ३ चल ४ कम्र ५ चलाचल ६ तरल ७ चटुल ८ पारिप्लव ९ परिप्लव १० कम्पन ११ । (कम्पन को नपुं. ही माना है, अगर कम्र वा कम्प अर्थ में हो तो मेदिनीकार ने त्रिलिङ्ग कहा है)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org