Book Title: Shivkosha
Author(s): Ghasilal Maharaj
Publisher: Karunashankar Veniram Pandya

View full book text
Previous | Next

Page 375
________________ तृतीयकाण्डम् ३६२ लिङ्गादिनिर्णयवर्गः ५ संज्ञायां कारके कर्तृ भिन्ने भावे च प्रत्ययाः ॥ १८ ॥ तदन्ताः पुंसि विज्ञेया घञ् जब् नङथुज् णघाः । 'कर्तरियुस्तथा भावे केमनिज् घोकिरुदाहृतः ॥ १९ ॥ (१) संज्ञा में कतृ भिन्न कारक तथा भाव में जो प्रत्यय होते हैं तदन्त शब्द पुल्लिङ्ग होते हैं जैसे घञ् प्रत्ययान्त, अच् प्रत्ययान्त, अप प्रत्ययान्त, नङ् प्रत्ययान्त, अथुच् प्रत्ययान्त, णप्रत्ययान्त, घरत्ययान्त शब्द पुल्लिङ्ग समझना चाहिये उदाहरण - प्रासादः अधिकरण में घञ् प्रत्ययान्त हैं, एवं प्रासः, वेदः, प्रपातः, इत्यादि कर्म-करण अपादानमें घञ् प्रत्ययान्त हैं, भाव में - पाकः, त्यागः, रागः, रोगः, दायः, धायः, चयः, अच्प्रत्ययान्त हैं 1 करः, गरः, लवः, स्तवः अप् प्रत्यायान्त हैं । स्वप्नः, यत्नः, यज्ञः इत्यादि नङ् प्रत्ययान्त हैं । श्वपथुः वपथुः, अथुच् प्रत्ययान्त हैं | न्यादः प्रत्ययान्त है । प्रच्छदः, उरश्छदः रदच्छदः घप्रत्ययान्त हैं ये सभी घञ् अच् अप् नङ् अथुच्णघ प्रत्ययान्त शब्द पुल्लिङ्ग में प्रयुक्त होते हैं । (२) कर्ता अर्थ में ल्यु प्रत्ययन्ति शब्द पुल्लिङ्ग होते हैं जैसे- नन्द्यादिभ्यो ल्युः - नन्दनः रमणः, मधुसूदनः इत्यादि । (३) भाव अर्थ कप्रत्ययान्त तथा इमनिच् प्रत्ययान्त शब्द पुल्लिङ्ग होते हैं जैसे - आखून मुत्थानम् जयः, " आखूत्थः प्रस्थः इत्यादि, एवं प्रथिमा, महिमा, गरिमा, लघिमा, द्रढिमा इत्यादि इमनिच् प्रत्ययान्त शब्द पुल्लिङ्ग में प्रयुक्त होते " प्रत्ययान्त शब्द पुल्लिङ्ग हैं । (६) घुसंज्ञक दा धा धातु से कि होते हैं जैसे - विधिः, निधि, उदधिः, आधिः, व्याधिः, समाधिः, सन्धिः इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390