________________
-
-
तृतीयकाण्डम्
२७५
विशेषणवर्गः २ अभीप्सितं प्रियं हृद्यअभीष्ट मथ 'शोधितम् ॥५७॥ निःशोध्यं मृष्ट निर्णिक्ते अनवस्करमित्यपि । मलीमसे स्यान्मलिनं मलदूषितकच्चरे ॥५॥ पवित्र मेध्य-पूतानि पावनं पुण्यमुज्ज्वले । विमलाऽनाविले वीध्राऽवदात विशदानि च ॥५९।। विशुद्रं शुचि, शून्यन्तु रिक्तं तुच्छ मथाऽधर्मः । अवमश्च निकृष्टोऽपि गहथै निन्धश्च कुत्सितः ॥६॥ प्रमुख च प्रधानं तु सर्दकत्वे नपुंसकम् । प्रवेक उत्तमो वयों वरेण्योऽनुत्तमोऽग्रियः ॥६१॥ परार्ध्याऽनवरााग्राऽग्रीय प्राय्यऽग्रयमुख्यवत् ।
वरः प्राग्रहरश्वाऽपि प्रवहोऽथाऽतिशोभनः ॥६॥ २ प्रिय ३ हृद्य ४ अभीष्ट ५ । (१) शोधित के पाँच नामशोधित १ निः शोध्य २ मृष्ट ३ निर्णिक्त ४ अनवस्कार ५ । (२) मलिन के चार नाम-मलीमस १ मलिन २ मलदूषित ३ कच्चर ४ । (३) पवित्र के पांच नाम-पवित्र १ मेध्य २ प्त३ पावन ४ पुण्य ५ । (४) उज्ज्वल के आठ नाम-उज्ज्वल १ विमल २ अनाविल ३ वीध्र ४ अवदात ५ विशद ६ विशुद्ध ७ शुचि ८ । (५) शून्य के तीन नाम-शून्य १ रिक्त २ तुच्छ ३ । (६) अधम के तीन नाम-अधम १ अवम २ निकृष्ट ३ । (७) निन्द्य के तीन नाम-गर्दा १ निन्द्य २ कुत्सित ३ । (८) श्रेष्ठ के अठारह नाम-प्रमुख १ नपुं०, प्रधान २ (एकवचन में ही सदा रहे नपुंसक मेदिनो) प्रवेक ३ उत्तम ४ वर्य ५ वरेण्य ६ अनुत्तम ७ मग्रिय८ पराय॑९ अनवराये १० अग्र ११ अग्रीय १२ प्राग्रय १३ अय्य १४ मुख्य १५ बर १६ प्राग्रहर १७ प्रबह १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org