________________
तृतीयकाण्डम्
२७९
विशेषणवर्ग:२
'जघन्याऽन्ताऽन्त्य पाश्चात्याश्चरमः पश्चिमोऽस्त्रियाम्७७ संकटं पुंसि संबाधो वपुः सैव्यं तु वामकम् । दक्षिणं त्वपसैव्यं स्याद् विस्मृतान्तर्गते समे ॥ ७८ ॥ अन्योऽन्यतर एकस्त्व इतरस्त्वोsन्य वाचिनि । स्युर्वलयित संवीत रुद्धान्यावृत वेष्टिते ॥ ७९ ॥ मुर्ति चोरिते विश्व- कोष आहत्यमूषितम् । निर्वृतं तु परिक्षिप्तं प्रवर्द्धप्रसृते समे ॥ ८०॥ "अरुन्तुदं यन्मर्मस्पृग् विस्तृते विततं ततम् |
99
(१) अन्तके छ नाम - जघन्य १ अन्त (अन्तिम) २ अन्त्य ३ पाश्चात्य ४ चरम ५ पश्चिम ६ पुं० नपुं० । (२) संकुल के दो नाम - संकट १ त्रि०, संबाध २ पु० । (३) शरीर के वाम अङ्ग का एक नाम - सव्य १ । (४) दक्षिण भाग का एक नाम - अपसव्य १ । (५) भूल जाने के दो नाम - विस्मृत १ अन्तर्गत २ । (६) भिन्न के छ नाम - अन्य १ अन्यतर २ एक ३ व ४ इतर ५ स्व ( त्वत्) ६ ए सर्वनाम हैं इनके नपुंसक में अन्यत् १ अन्यतरत् २ एकम् ३ त्वम् ४ इतरत् ५ त्वम् होंगे । (७) नदी आदि से घिरे हुए के पांच नाम - वलयित १ संवीत २ रुद्ध ३ आवृत्त ४ वेष्टित ५ । (ढ) चौराये गये के तीन नाम - मुषित १ चोरित २ मूषित ३ [विश्वकोष में सीना जोड़ी से चोराये गये को 'भूषित' कहा है ] । (९) परिस्वा से वेष्टित के दो नाम - निवृत १ परिक्षिप्त २ । (१०) फैले हुए के दो नाम - प्रवृद्ध १ प्रसृत २ । (११) मर्मवेधी के दो नाम - अरुन्तुद १ मर्मस्पृक् २ । ( १२ ) विस्तृत के तीन नाम - विस्तृत १ वितत २ तत ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org