________________
तृतीयकाण्डम्
२८४ विशेषणवर्ग:२ भुक्तेऽभ्यवहृतं जयमशितं भक्षितं तथा ॥१६॥ चर्वितं गिलितं लोहें खादितं ग्रस्तमित्यपि । 'तृप्ते प्रमुदितः प्रीतो हृष्टस्तुष्टश्च हर्षितः ॥९७॥
॥०॥ इति विशेषणवर्गः समाप्तः ॥०॥ (१) भुक्त के दश नाम-भुक्त १ अभ्यवहृत २ जग्ध ३ अशित ४ भक्षित ५ चर्वित ६ गिलित ७ लोढ ८ खादित९ ग्रस्त १० । (२) हर्षित के छ नाम- तृप्त १ प्रमुदित २ प्रीत ३ हृष्ट ४ तुष्ट ५ हर्षित ६।
॥०॥ इति विशेषणवर्ग समाप्त ॥००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org