________________
द्वितीयकाण्डम्
पशुवर्गः
गोकर्णों रोहितश्चैव चमूरुश्चेति द्वादश ॥९॥ गर्वयः सममरो रामो गन्धर्बः शरभः शशः । खनकः स्यादधोगन्ता पुंध्वजो वृष उन्दुरः ॥१०॥ मूषकोऽप्याखु रुन्दुश्च गिरिका बालमूषिका । दिवान्धा दीर्घतुण्डीच गन्धास्या तुच्र्छछुन्दरी ॥११॥ मुसलो गृहगोधायां सरेंटः कृकलासकः ।
वृश्चिकेऽलिगुणद्रोणाः पत्रिश्येनौ शशादनः ॥१२॥ भवेत्कर्लरवः पुंसि पारावतकपोतको ।
कौशिको-लूक-काकारि दिवान्ध-धूक पेचकाः ॥१३॥ गोकर्ण ७, रोहित ८, चमूरु ९, पु० । (१) अलग २ जात वाले के नाम-गवय १, समर २, राम ३, गन्धर्व ४, शरभ ५, शश ६ पु० । (२) चूहों के दश नाम-खनक १, अधोगन्ता (अघोगन्त) २, पुंध्वज ३, वृष ३. उन्दुर ५, मूषक ६, आखु ७, उन्दु ८ पु०, गिरिका ९, बालभूषिका १० स्त्रो० । (३) छछंदरी के चार नाम-दिवान्धा १, दोघेतुण्डो २, गन्धास्या ३, छुच्छुन्दरी ४ स्त्री० । (४) पल्ली के दो नाम-मुसली १. गृहगोधा २ स्त्रो० । (५) सरट के दो नाम-सरट १. कृकलास २ पु० । (६) वृश्चिक (वीछी) के चार नाम-वृश्चिक१, अलि २, द्रुण ३, द्रोण ४ पु० । (७) बाज पक्षी के तीन नामपत्री (पत्रिन्) १, श्येन २, शशादन ३ पु० । (८) कबूतर के तीन नाम-कलरव १, पारावत २, कपोत ३ पु० । (९) उलूक (उल्लू) के छ नाम-कौशिक १, उलूक २, काकारि ३, दिवान्ध ४, धूक ५ पेचक ६ पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org