________________
द्वितीयकाण्डम्
१४९
तनूरुहं पतत्रश्च पत्रं पक्षच्छदौ गरुत् । डयेनोड्डीनसंडीन प्रडीनानि नभोगतिः ||३६|| कोपैः कोशं स्त्रियां पेशी पेशिश्चाण्डं नपुंसके । निवासे पक्षिगेहे च कुलायो नीडमस्त्रियाम् ॥३७॥ शिशौ डिम्भोऽर्भकः पोतः शावकः पृथुकोऽपि च । युगले तु युगं युग्मं द्वैन्द्वं स्त्री पुंसयो युतौ ॥३८॥ मिथुनं च 'समूहे तु निवहो व्यूह संचयो । संघात स्तोमनिकर समुदाय चयत्रजाः ॥ ३९॥ संदोह विसरव्राता ओघः समुदयो गणः ।
"
हिन्दी -- (१) पक्षियों के पक्ष के छ नाम- - तनूरुह १ पतत्र २ पत्र ३ नपुं०, पक्ष ४ छद ५ गरुत् ६ ५० । (२) पक्षियों के आकाश में उडने का चार नाम -डयन १ उड्डोन २ संडोन ३ प्रडीन ४ नपुं९ । (३) अंडों के पाँच नाम- -कोष १ कोश २, नपुं० पुं०, पेशी ३ पेशि ४ स्त्रो० अण्ड ५ नपुं० (४) पक्षिगृह के दो नाम –— कुलय १ पु०, नीड़ नपुं०पु० । (५) बच्चो के छ नाम - शिशु १ डिम्भ २ अक ३ पोत (पाक) ४, शावक ५ पृथुक ६ पुं० । (६) युग्न (जुगल जोड़ी) के तान नाम-युगल १ युग २ युग्म ३ नपुं० । (७) स्त्री पुरुष जोड़े के दो नाम द्वन्द्व १ मिथुन २ नपुं० । (८) समूह के बाइस नाम समूह १ निवह २ व्यूह ३ संचय ४ संघात ५ स्तोम ६ निकर ७ समुदाय ८ चय ९ व्रज १० संदोह ११ विसर १२ व्रात १३ ओघ १४ समुदय १५ गण १६ समवाय १७ वार १८ पुं०
Jain Education International
पशुवर्ग:६
For Private & Personal Use Only
―――
www.jainelibrary.org