________________
द्वितीयकाण्डम् १८३
वंशवर्गः ८ ॥ अथ वंशवर्गः प्रारभ्यते ॥ वंशोऽन्वयोऽन्ववायश्च सन्तानोऽभिजनः कुलम् । गोत्रं च जननं स्त्री स्या सन्ततिः क्षत्रियोदयः ॥१॥ वर्णाः ब्राह्मण विद शूद्रा राजवीजी तु राजजः । सज्जने साधु सम्याऽर्य कुलीनाश्च महाकुलः ॥२॥ ब्रह्मचारी गृहीवानप्रस्थो भिक्षुश्चतुष्टयम् । चत्वार आश्रमा अस्त्री वर्णी स्याब्रह्मचारिषु ॥३॥ विप्रब्राह्मणभूदेवाऽग्रजन्म द्विजवाडवाः । ज्ञोर्विं प्रश्चित्कृती धीमान् संख्यावान्प्रज्ञ उच्यते ॥४॥ कवि पण्डित दोषज्ञ सुधी विद्वन्मनीषिणः ।
हिन्दी-(१) वंश के नौ नाम-वंश १ अन्वय २अन्ववाय ३ सन्तान ४ आभजन ५ पु०, कुल ६ गोत्र ७ जनन ८ नपुं०, सन्तति ९ स्त्रा० । (२) वर्ण के चार नाम-ब्राह्मण १ क्षत्रिय २ वैश्य ३ शूद्र ४ पु० । (३) राजवशं का एक नाम-राजज १ पु. । (४)सजन के छ नाम-सज्जन १ साधु २सभ्य ३ आर्य ४ कुलोन ५ महाकुल ६ पु० । (५) ब्रह्मचारी गृही वानप्रस्थ भिक्षु इन चतुष्टयों के पृथक पृथक् चार आश्रम है पु० नपुं० । (६) ब्राह्मचारी को 'वर्णी' कहते हैं पु० । (७) ब्राह्मण के छ नाम विप्र १ ब्राह्मण २ भूदेव ३ अग्रजन्मा ४ द्विज ५ वाडव ६ पु० । (८) पण्डित के बीस नाम-ज्ञ १ विपश्चित् २ कृति ३ धोमान् ४ संख्यावान् ५ प्रज्ञ६ कवि ७ पण्डित ८ दोषज्ञ ९ सुधी १० विद्वान् ११ मनीषी १२ सन् १३ कोविद १४ बुध १५ धीर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org