________________
द्वितीयकाण्डम्
२११
क्षत्रियवर्गः ९
१ शिर
स्याच्छीर्षण्यं शिरस्त्राणे किरीटे मुकुटं तथा ॥ ७६ ॥ कोटीरं च द्वयो मौलिः शिरोवेष्टनकं तु यत् । उष्णीषं शीर्षकं क्लीवे तनुत्रे वर्म दंशने ॥ ७७ ॥ कंकटोर छदावत्री कवचो जगरोऽपि च । नेत्रत्राणं च चक्षुर्मा उपनेत्री - पचक्षुषी ॥७८॥ क्लीवे कावचिकं तु स्याद् गणे कवचधारिणाम् । आडम्बरस्तु संरम्भस्तथैवाऽऽटोप इत्यपि ॥ ७९॥ व्यूढकङ्कट सन्नद्ध सज्ज दंशितवर्मिताः । आमुक्ते प्रतिमुक्तौ द्वावपिनद्धः पिनद्धवत् ॥८०॥ (१) सेनिक पगडी के दो नाम - शीर्षण्य स्त्राण २ नपुं. । (२) मुकुट के चार नाम - किरीट १ मुकुट २ कोटीर ३ नपुं., मौलि ४ पु. स्त्री. । (३) पगडी के तीन नाम - शिरोवेष्टन १ उष्णोष (उष्णिष् ) २ शीर्षक ३ नपुं. । ( ४ ) कवच के सात नाम- तनुत्र १ वर्म ३ नपुं., कंकठ ४ उरश्छद ५ कवच ६ जगर ७ पु. नपुं. (५) चश्मा के चार नाम चक्षुर्माः १ पु०, नेत्रत्राण २ उपनेत्र ३ उपचक्षुः ४ नपुं० । (६) कवच धारी समूह का एक नामकावचिक १ नपुं० । (७) आडम्बर के तीन नाम- आडम्बर १ संरम्भ २ आटोप ३५० । (८) वख्तरधारी संनद्ध योद्धा के पांच नाम - व्यूढकङ्कट १ सन्नद्ध २ सज्ज ३ दंशित ४बर्मित ५ पु० । ((९) कंचुकवारो के चार नाम- आमुक्त ९प्रतिमुक्त २ अपिनद्ध ३ पिनद्ध ४ पु० ।
२ दंशन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org