________________
-
द्वितीयकाण्डम्
२१३
क्षत्रियवर्गः ९ सहाय साधनोपायौ विभागः कालदेशयोः । प्रतीकारो विपत्तीनां सिद्धिः पञ्चाङ्गमिष्यते ॥८५॥ पुंसि भेदोपैजापोस्तः क्लीब साम तु सान्त्वनम् । अध्वगः पथिकः पान्थोऽध्वनीनो यात्रिक त्रिषु ।।८६॥ पदातिः पदिकः पत्तिः पदाजिः पदगस्तथा । पादातिकश्च गर्वाट: “पादातं तत्कदम्बकम् ।।८७।। मन्थरो मन्दगामीस्याज्जडालाऽतिजवौ समौ । पुरोगैमः पुरोगोऽग्रेसरः प्रष्ठः पुरः सरः ॥८॥
तरस्वी त्वरितो वेगी "रथिको रथिनो रथी। (१) सिद्धियों के पांच अङ्ग हैं- सहाय १ साधनोपाय २ देशविभाग कालविभाग ३ विपत्ति प्रतीकार ४ पु०, सिद्धि ५ स्त्री० । (२) भेद के दो नाम- भेद १ उपजार २ पु० । (३) साम के दो नाम- साम [सामन] १ उपशान्त्वन २ नपुं० । (४) पथिक के पांच नाम- अध्वग १ पथिक २ पान्थ ३ अध्वनीन ४ यात्रिक ५ त्रिलिङ्ग । (५) पैदल योद्धा के सात नाम- पदाति १ पादिक २ पत्ति ३ पदाजि ४ पदग ५ पादातिक ६ गईट ७ पु० । (६) ‘पदाति समूह का एक नाम- पादात १ पु० । (७) घोरे धीरे चलने वालों के दो नाम-मन्थर १ मन्दगामी२ पु. । (८) तेज चलनेवालों के दो नाम-जङ्घाल १ अतिजव १ पु. । (९) आगे चलने वालों के पांच नाम-पुरोगम २ पुरोग २ अग्रेसर ३ प्रष्ठ ४ पुरः सर ५ पु. । (१०) वेगशाली के तीन नाम-तरस्थो १ त्वरित २ वेगी ३ पु. । (११) रथारोही के तीन नाम-रथिक १ रथिन २ रथी ३ पु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org