________________
तृतीयकाण्डम्
२६५
पराधीनश्च परवान् क्रियावांस्तु क्रियापरः * आयत्ताऽधीननिघ्नाः स्युरस्वच्छन्दश्च गृहचकः ॥१४॥ क्षी शौण्डोत्कटाः मत्ते "गृध्नौ लुब्धोऽभिलाषुकः । तृष्णक्य गर्धनो लिप्सु लेर्लुभो लोलुपः समौ ॥ १५ ॥ 'उन्मदिष्णू-मदौ तुल्यौ जिघत्सु रशनायितः । बुभुक्षितोऽपि क्षुधित आघूनोऽदरिकावथ || १६ | 'परान्नः परपिण्डाद भक्षेकेऽमर घस्मरौ । परलोकोऽस्ति नाऽस्तीति मतिमन्तौ क्रमादमू ||१७|| आस्तिको नास्तिको दिष्टं मन्वानो दैष्टिको मतः । दुर्विनीतोऽविनीतौ द्वौ सर्वान्नीनोऽखिलानभुक् ॥ १८॥ -
(१) किया करने वाले के दो नाम - क्रियावान् १ क्रियापर २ । (२) अधान सामान्य के पांच नाम- आयत्त
विशेषणवर्गः २
१ अघोन २ निघ्न ३ अस्वच्छन्द ४ गृह्यक ५ । (३) उन्मत्त के चार नाम - क्षीब १ शौण्ड २ उत्कट ३ मत्त ४ । (४) लोभी के छ नाम- गृध्नु १ लुब्ध २ अभिलाषुक ३ तृष्णकू ४ गर्धन ५ लिप्सु ६ । (५) अत्यन्त लोभा के दो नाम - लोल्लुभ १ लोलुप २ । (६) उन्मादशील के दो नाम - उन्मदिष्णु १ उन्मद २ । ( ७ ) भुखे के छ नाम-जिघत्सु १ अशनायित २ बुभुक्षित ३ क्षुधित ४ आंधून ५ औदारिक ६ । (८) परान्नजीवी के दो नाम - परान्न १ परपिण्डाद २ । ( ९ ) भक्षण करने वाले के तीन नाम- भक्षक १ अमर २ घस्मर ३ । (१०) परलोक मानने वालों को 'आस्तिक' नहीं मानने वालों को 'नास्तिक' भाग्य मानने वालों को 'दैष्टिक' कहते हैं । (११) दुर्विनीत के दो नाम - दुर्विनीत १ अविनीत ३ । (१२) जिस किसी के अन्न स्वाने वाले के दो नाम सर्वान्नीन १ अखिलान्नभुक् २ |
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org