________________
२७०
तृतीयकाण्डम्
विशेषणवर्गः १ 'उत्पति त्रुत्पतिष्णू द्वौ भ्राजिष्णुः सुषमाऽन्वितः। रोचिष्णू रोचको विभ्राडू अविनोते समुद्धतः ॥३६॥ घृष्ट घृष्णग वियाताः स्यु रधीरे त्रस्तकातरौ । वश्यः प्रणेये प्रश्रित विनीत निभृताः समाः॥३७॥ 'प्रगल्भः प्रतिभायुक्तो भीरुके भीरुभीलुकौ । त्रस्नु विस्मय मापन्ने विलक्षो विस्मितो मतः ॥३८॥ लजिताऽधृष्ट शालीना आशंसाऽऽशंसिनौ समौ । तुल्यौ वाक्पति वागीशौ वदवक्त"वदावदाः ॥३९॥ (१) ऊपर उछलने के दो नाम-उत्पतिता (उत्पतित् १) उत्पतिष्णु २ । (२) चमकने वाले के पांच नाम-भ्राजिष्णु १ सुषमान्वितर रोचिष्णु ३ रोचक ४ विभ्राट ५ । (३) अविनीत के दो नामअविनीत १ समुद्धत २। (४) धोठ निर्लज्ज अविनीत के तीन नामधृष्ट(धृष्णु) १ धृष्णक २ वियात्त ३ । (५) अधीर (घबराये हुए) के तीन नाम-अधीर १ त्रस्त २ कातर ३ । (६) अधीनस्थ के दो नाम-वश्य १ प्रणेय २। (७) विनय युक्त के तीन नाम-प्रश्रित १ विनीत २ निभृत ३ । (८) प्रत्युत्पन्नमति के दो नाम-प्रगल्भ १ प्रतिभायुक्त २ । (९) कायर के चार नाम-भीरुक १ भीरु २ भीलुक ३ त्रस्नु ४ । (१०) आश्चर्य चकित के दो नाम-विलक्ष १ विस्मित २ । (११) लज्जाशील के तीन नाम-लज्जित १ अधृष्ट २ २ शालीन ३ (सलज्ज)। (१२) मन वाञ्छित की इच्छा-इच्छावान् के दो नाम-आशंसा १ आशंसी २ । (१३) वागाचार्य के दो नाम-वाक्पति १ वागीश २ । (१४) वक्ता के तीन नामवद १ वका (वक्त) २ वदावद ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org