________________
द्वितीयकाण्डम्
अन्त्यवर्णवर्गः ११
व्योकारो कोहकृत्प्रोक्तः कल्पैपालस्तु शौण्डिकः || ९ || रुमैकृत्स्वर्णकारोऽपि कलादः पश्यतोहरः । नाडिन्धमः कुविन्दैस्तु तन्तुवायोऽथ शौल्विकैः ॥ १०॥ ताम्रिक स्ताम्रकुटोऽथ ना काम्बैविक शाखिकौ । चर्मकारस्तु पादूकुदिवा' कीर्तिस्तु नापितः ॥११॥ 'अजाजीवस्तु जावालो देवेंलो देवजीवकः । पाणिधेस्तालकृत्तुल्यौ मार्दङ्गिकैमृदङ्गिनौ ॥ १२ ॥ भरिको भारवाहः स्यात् तथा वाहक इत्यपि ।
२४३
(१) लोहार के दो नाम-व्योकार १ लोहकृत २ पु० । (२) कळवार कलाल (दारु बनाने वाले) के दो नाम - कल्याल १ शौण्डिक २ पु० । (३) सुनार के पांच नाम - रुक्मकत् १ स्वर्णकार २ कलाद ३ पश्यतोहर ४ नाडिन्धम ५ पु० । (४) जुलाहे ( कपड़ा) बुनने वाले) के दो नाम - कुविन्द १ तन्तुवाय २ पु० । ( ५ ) ताम्बा के वर्तन बनाने वालों के तीन नाम-शौल्विक १ ताम्रिक २ ताम्रकुट
३ ५० । (६) शंख सीप कम्बुमणि आदि के आभूषण बनाने वालों के दो नाम - काम्बविक १ शाङ्खिक २ ( कङ्कणादिकृत् पु० । (७) चमार के दो नाम चर्मकार १ पदूकृत् २ पु० । (८) नाई के दो नाम - दिवाकीर्ति १ नापित २ पु० । ( ९ ) बकरी से आजीविका वाले के दो नाम-अजाजीव १ जावाल २५० । (१०) पुजारी के दो नाम - देवल १ देवजीवक २ पु० । (११) तालो बजाने वाले के दो नाम - पाणिघ १ तालकृत् २ पु . । (१२) मृदङ्ग बजाने वालों के दो नाम - मादङ्गिक १ मृदङ्गी २ पु० । . (१३) भारवाहो के तीन नाम-भारिक१ भारवाह२ वाहक ३५. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org