________________
द्वितीयकाण्डम् २२४
- क्षत्रियवर्ग:९ बलात्कारो हठः पुंसि क्लीवं तु प्रसभं भवेत् । निधनोऽस्त्री द्वयोमृत्यु नाशाऽन्त प्रलयाऽत्ययाः॥१२८॥
कथाशेषश्च मरणं पञ्चत्वं पञ्चताऽपि च । घाताऽऽलम्भवधोन्माथा निषूदन निबर्हणे ॥१२९॥ मारण हननं चोज्जासन प्रमथने अपि । प्रमीतः प्राप्तपश्चत्वः परामुः प्रेतसंस्थितौ ॥१३०॥ नामशेषः परेतश्च मृतःस्यु दशः त्रिषु । कबन्धोऽस्त्री स यो नृत्य निर्मस्तक कलेवरः ॥१३॥ स्त्रियां चिताचितिश्चित्या श्मशानं तु चितास्थलम् ।
शंबोऽस्त्री कुणपः पुंसि शबयानं तु खाटिका ॥१३२॥ (१) हठ (बलजोरी) के तीन नाम-बलात्कार १ हठ२ पु०, प्रसभ ३ नपुं० । (२) मृत्यु के सोलह नाम-निधन १ पु० नपुंसक, मृत्यु २ स्त्री० पु०, नाश ३ अन्त ४ प्रलय ५ अत्यय ६ कथाशेष ७ पु०, मरण ८ पञ्चत्व ९ नपुं०, पश्चता १० स्त्री घात ११ आलम्भ १२ वध १३ उन्माथ १४ पु०, निषूदन १५ निबर्हण १६ नपु०। (३) मृतक शब के बारह नाम-मारण १ हनन २ उज्जासन ३ प्रमथन ४ प्रमीत ५ प्राप्तपञ्चत्व ६ परासु ७ प्रेत ८ संस्थित ९ नामशेष १० परेत ११ मृत १२त्रिलिङ्ग । (४) शरीर मस्तक कट जाने पर युद्धभूमि में तलवार को चलाता हुआ नाच रहा है उसका एक नाम-कबन्ध१ पु.नपुं० । (५) चिता के तोन नाम-चिता १ चिति २ चित्या ३ स्त्री. (६) चितास्थल का एक नाम-श्मशान १ नपुं० । (७) शब के दो नाम-शब १ . पु. नपुं०. कुणप २: पु० ।(6) शबवाहिनी (साटली) का एक नाम-खाटिका१.सी०। .. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org