________________
द्वितीयकाण्डम्
२०७
क्षत्रियवर्गः ९
लागलं लाङ्गुलं लूमं पूच्छेऽथ कविका स्त्रियाम् । दन्तालिका खलिनोऽस्त्री वल्गा स्त्री प्रग्रहः पुमान् ॥ ५९ ॥ यो युद्धार्थी रथचक्री शताङ्गः स्यन्दनश्च सः । सुखेन भ्रमणार्थी यः सस्यात्पुष्पैरथो रथः ||६०|| स्त्रीणां रथे पुमान् कण रथः प्रवहणं तथा । aatastः शकटो नस्त्री मन्त्री गान्त्री च गाडिका ॥ ६१ ॥ ताम्रयानं चतुर्दोली पाल्यङ्की शिविके समे । प्रेङ्ख हिन्दोलयो दौला दोली तु खर्वयोस्तयोः ॥६२॥ arunga याने स्यात् त्रिषु वस्त्रादयः स्मृताः । वस्त्राद्यावृत साध्यैकलं तु पद्यानं कारयानन्तु मुष्टिलम् ॥६३॥
१
हिन्दी - [१] पुच्छ के चार नाम - लाङ्गूल १ लानु २ लूम ३ नपुं., पुच्छ४ नपुं. । [२] लगाम के पांच नाम - कविका १ दन्तालिका २ स्त्र, खलीन ३ पु. नपुं, वल्गा ४ स्त्री. प्रग्रह ५ पु. । [३] युद्धाथ के तीन नाम - चक्री शताङ्ग २ स्यन्दन ३ पु, । [४] भ्रमणार्थ रथ के एक नाम - पुष्परथ १षु । [५] स्त्री के रथ के दो नाम कर्णी १ पु., प्रवहण २ नपुं. [६] गाड़ी के पांच नाम - अनस् १ नपुं. शकट २ पु. नपुं., मन्त्री ३ गान्त्री ४ गाडिका ५ स्त्री । [७] पालखी के चार नामताम्रयान १ नपुं. चतुर्दोलो २ पाल्यङ्की ३ शिबिका ४ स्त्री ।
19
[८] दोला कहने से खा ( पालखी) और हिन्दोला ( हिडोला ) - झूला) ख) । [९] छोटे पालखी हिड्रोला के एक नाम-दोली १ स्त्री । [१०] वखादि से ढके हुए सवार। का एक नाम - वास्त्र १ त्रिलिङ्ग । [११] साइकल के दो नाम-साध्यकील १ पदयान २ नपुं. । [१२] कार मोटर के दो नाम-कारयान १ मुष्टिल २नपुं ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org