________________
द्वितीयकाण्डम् - १९९ क्षत्रियवर्गः ९
धर्माधिकरणं धर्मासनं नीति वितर्दिकाः । स्त्रियां न्यायालय: मुसि तथा कचहरीत्यपि ॥२६॥ स्याद्वा"कोऽक्षरकरो लेखकोऽक्षरजीवकः । तथैवाऽक्षर चन्चुश्च लोकेऽक्षर चणोमतः ॥२७॥ स्यात्कागदं करगलं स्त्रियां स्याल्लिपिधानिका । तथा पुंस्युक्षरन्यासोऽक्षरधिः पत्रिका स्त्रियाम् ॥२८॥ लिपि लिबिः स्त्रियां लेखेऽक्षरन्यासोऽक्षराङ्गकम् । जननीत्वक्षरस्य स्याल्लेखन्यक्षरतूलिका ॥२९॥ कलमोऽथ मसीधानी मसीपात्रं मसिप्रमः ।
नीतिः स्त्रियां न्यायकल्पो शासनं तु निदेशनम् ॥३०॥ (१) न्यायालय के पांच नाम-धर्माधिकरण १ धर्मासन २ नपुं., नीतिवितर्दिका ३ स्त्री. न्यायालय ४. पु., कचहरो ५ स्त्री.। (२) लेखक (लैआ, नकलनवीस) के छ नाम-वार्णिक १ अक्षरकर २ लेखक ३ अक्षरजीवक ४ अक्षरचञ्चु ५ अक्षरचण ६ पु० । (३) कागज के छ नाम-कागद १ करगल २ नपुं० अक्षरन्यास ३ अक्षरधि ४ षु०, लिपिधानिका ५ पत्रिका ६ स्त्री. (४) लेख (लखान) के पांच नाम-लिपि १ लिबि २ स्त्रो०, लेख ३ अक्षरन्यास ४ पु०, अक्षराङ्गक ५ नपुं० । (५) लेखनी (होल्डर) के तीन नाम-लेखनी १ अक्षरतूलिका २ स्त्री. कलम ३पु० । (६) दाबात खड्ढिया के तीन नाम-मसीपात्र १ नपुं०, मसीधानी २ मसीप्रसू ३ स्त्री० । (७) नीति के तीन नाम-नीति १ स्त्री, न्याय२ कल्प ३ पु. । (८) आज्ञा के तीन नाम-शासन १ निदेशन २ नपु., आज्ञा३ पु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org