________________
१५६
द्वितीयकाण्डम्
मानववर्गः ७ पारेरणेय एवं य. कानीनोऽनूढ कन्यका ॥२१॥ तस्याः सुतो विमातुस्तु वमात्रेयः पितृष्वसुः । पैतृष्वस्रय पैतृष्य स्त्रीयौ मातृष्वमुस्तथा ॥२२॥ भवेदान्धकिनेयोऽपि कौलटेरश्च बन्धुलः । कौलटेय सुतेऽसत्याः अपि चेद् भिक्षुकी सती ॥२३॥ तस्याः कौलटिनेयः स्यात्कौलटेयः स्वआत्मजः। आत्मजन्मा सुतः सुनुः पुत्रस्तनय आत्मजान् ॥२४॥ प्राहु दुहितं स्त्रीत्वे तोकाऽपत्ये तयोः समे।
स्वस्माज्जातः सवर्णाया मुरैस्यः स्यात्तथोरसः ॥२५॥ (१) परस्त्री पुत्र का एक नाम-पारस्त्रेणेय १ पु० । (२) अनूढा कन्या के पुत्र का एक नाम-कानीन १ पु० । (३) अपरमाता के पुत्र का एक नाम-वैमात्रेय १ पु० । (४) पिता के भगिनों के पुत्र के दो नाम-पैतृष्वज्ञेय १, पैतृष्वस्रोय २ पु० । (५) मासी के पुत्र के दो नाम-मातृष्वनय १, मातृष्वस्रोयरपु० । (६) कुलटा के पुत्र के चार नाम-बान्धकिनेय १, कोलटेर २, बन्धुल ३, कौलटेय ४ पु. । (७) भिक्षुकी जो पतिव्रता हो उसके दो नाम-कोलटिनेय १. कौलटेय २पु. । (८) पुत्र के पांच नामआत्मजन्मा (आत्मजन्मन् ) १, सुत २, सुनु ३, पुत्र ४, तनय ५ पु० इनके स्त्रीलिङ्ग रूप में आत्मजा १, आत्मजन्मा २, सुता ३, सूनु४, पुत्रो५, दुहिता ६, तनया ७ ए रूप होंगे। (९) पुत्र पुत्री दोनों के बोधक के दो नाम तोक १, अपत्य २,नपुं. । (१०) अपने से सवर्णा स्त्री में हुए पुत्र के दो नाम--उरस्य १, औरस २ पु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org