________________
॥ ० ॥ अथ पशुवर्गः प्रारभ्यते ॥ ● ॥ मृगेधूर्तक गोमायु- फेरवाः फेर-जम्बुकौ । शृगालो वञ्चकः क्रोष्टा भूरिमाय: शिवा स्त्रियाम् ॥ १ ॥ अच्छो भल्लुक भालुको क्षो भल्लश्च भाल्लुकः । वैङ्गी च गण्डकः खङ्गो लुलायो महिषस्तथा ||२|| कासारः सैरिभोवाह - द्विषच्च गोधिकात्मजे । गौधेयैश्चापि गौधेरो गौधारश्च त्रयोमताः ॥ ३ ॥ भूदारः करः कोलो वराहः क्रोड घोणिनौ । घृष्टिर्देष्ट्री किरः पोत्री स्तब्धरोमा किटिस्तथा ||४|| व्याघ्रे द्वौ द्वीपि शार्दलौ स्यात्तरक्षु मृगादने ।
हिन्दी - ( १ ) सियाल के दश नाम- मृगधूर्तक १, गोमायु २ फेरव ३, फेर ४, जम्बुक ५, शगाल ६, वञ्चक ७, क्रोष्टा( क्रोष्टु ) ८, भूरिमाय ९, पु०, शिवा १० स्त्री ० । (२) रीछ के छ नाम - अच्छ १, भल्लुक २, भालुक ३, ऋक्ष ४, भल्ल ५, भाल्लुक ६ पु० । (३) गेंडा के तीन नाम - खङ्गिन् १, गण्डक २, स्वङ्ग ३ पु० । (४) महिष के पांच नाम - लुलाय १, महिष २, कासार ३, सौरभ ४, वाहद्विषन् (वाहद्विषत् ) ५ पु० । (५) चन्दन गोह के तीन नाम - गौधेय १, गौधेर २, गौधार ३ पु० । (६) सूकर के बारह नाम-भूदार १, सूकर २ ( शूकर), कोल ३ वराह ४, क्रोड ५, घोणिन् ६, घृणि ७, दंष्ट्रिन् ८, किर ९, पोत्रिन् १०, स्तब्धरोमन् ११, किटि १२ पु० । (७) व्याघ्र के तीन नाम - यात्र १, द्वीपिन् २, शार्दूल ३ पु० । (८) व्याघ्र विशेष के दो नाम -तरक्षु १, मृगादन २ पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org