________________
द्वितीयकाण्डम्
ર
पशुवर्गः ६
"सिंह पञ्चाननः कण्ठी-रवः पञ्चनखो हरिः ||५||
पुण्डरीको मृगेन्द्रश्व केसरी मृगसूदनः । वानरो मर्कटोवाऽपि वनोंका अपि कथ्यते ॥ ६ ॥ प्लवंगः प्लवगः कीशः शाखामृग वलीमुखौ | बिलालओतु मार्जारौ आखुभुग् वृषदंशकः ॥७॥ शल्यैस्तु शल्लकी वचित्-तल्लोम्नि शलैलं शलम् । ईहामृगा वृकः कोके कुरङ्ग हरिणो मृगः ||८|| रङ्क रेणो रुरु र्न्यकु कृष्णसारश्च शम्बरः ।
हिन्दी - (१) सिह के नौ नाम सिंह १, पञ्चानन २, कण्ठोरव ३, पञ्चनख ४, हरि ५, पुण्डरीक ६, मृगेन्द्र ७, केसरी
( केशरिन ) ू, मृगसूदन ९ पु० । (२) वानर के आठ नाम - - वानर १, मर्कट २, २, वनौकस ३, प्लवंग ४, प्लवग ५, कीश ६, शाखामृग ७, वलीमुख ८ पु० । (३) बिल्लो के पांच नाम- बिलाल १, ओतु २ मार्जार ३, आखुभुक् (आखुभुज्) 8, वृषदशक ५ पु० । ( ४ ) स्याह । ( साही) के तीन नामशल्य १, शल्लकी २, श्वावित् (विधू) ३ पु० । (५) नाम - (शालली (बाघ से नीची,
.
होते हैं) के दो । ( ६ ) वृक
।
स्याही के रोम (जो कांटे हो स्त्री०) शलल १, शल २ नपुं० कुक्कुर से ऊंची जात वाले १ क २ कोक ३ पु० । (७) मृग हरिण २ मृग ३ पु० ।
'हुरोड' के तीन नाम - ईहामृग
(८) मृग
के तीन विशेषके कृष्णसार
३, रेण २, रुरु ३, न्यङ्कु ४,
Jain Education International
For Private & Personal Use Only
नाम - कुरङ्ग १, नौ नाम- रङ्कु
५, शम्बर ६,
www.jainelibrary.org