________________
द्वितीयकाण्डम्
९६
वनस्पतिवर्गः ४
अमात्यादे गृहाssसन्न आरोमो वृक्षवाटिका | अन्तः पुरोचितयत्स्यात्प्रमदावनमुच्यते ॥ १२ ॥ ascar स्त्री विपिनाऽरण्ये गहनकानने । निष्कुटस्तु गृहारामोऽरण्यानी तु महावनम् ॥ १३ ॥ वनानां संहतिर्वन्या नूतनोद्भिदि वाऽङ्कुरैः । वीथी श्रेण्याबलिः पङ्क्ति रालि लेखा सुराजयः ॥ १४ ॥ व्याकोशो विकचः फुल्लः स्फुटो विकसिते द्रुमे । क्षुद्रशाखे क्षुपेः प्रोक्तः शङ्कौ स्थाणु ध्रुवः पुमान् ॥ १५ ॥ नाम - आक्रीड १५०, उद्यान २ नपुं० । ( ९ ) आमात्य आदि के उपवन के दो नाम -- आराम १ पु०, वृक्षवाटिका २ स्त्री० । (१०) रानियों के विहार वन का एक नाम - प्रमदावन नपुं० ।
हिन्दी- - (१) वन के छ नाम अटवी १ स्त्री०, वन २, विपिन ३, अरण्य ४, गहन ५, कानन ६ नपुं० । (२) गृह समीप वन के दो नाम - निष्कुट १, गृहाराम २ पु० । (३) महावन के दो नाम - अरण्यानी १ स्त्री०, महावन २ नपुं० । ( ४ ) वन समूह का एक नाम-वन्या १ स्त्री० । ( ५ ) उद्भिद के नवोद्गम का एक नाम - अङ्कुर १ पु० । ( ६ ) क्रमबद्ध पङ्क्ति के पांच नाम - वीथी १, श्रेणी २, आवलि ३, पंक्ति ४, आलि ५ स्त्री० । (७) पंक्ति में वा अपंक्ति में बद्ध वृक्षादि समूह का एक नाम - राजिः १ स्त्री ० बहुवचन | (८) प्रफुल्लितवृक्ष के पांच नामव्याक्रोश १, विकच २, फुल्ल ३, स्फुट ४, विकसित ५ पु० । ( ९ ) छोटी शाखावाला शास्त्रोट साहर वृक्ष का एक नाम-क्षुप १ पु० । (१०) शाखा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org