________________
-
द्वितीयकाण्डम् १०१ . वनस्पतिवर्गः४
रम्भायां कदली मोचा नारिकेलो जटाफलः ॥३१॥ स्त्री बँघुरो च खरः "छोहारा तत्प्रभेदभाक् । स्याद् वातादस्तु वादामो वदामः सुफलश्च सः ॥३२॥ नागरगोनागरूको नारगो नागरोऽपि च । बीजेपूरे मातुलुङ्ग कपोतो रुचकस्तथा ॥३३॥ जम्बोरो जम्भिरो जम्भो जम्भलश्चेत्यमी समाः । निम्बूकं निम्बुकं क्लोबे निम्बुनिम्बू उभे स्त्रियाम् ॥३४॥ चुमम्लं तिन्तिडीकं वृक्षाम्लं च द्वयोसमी ।
काल स्कन्धर्धास्तन्दुकः स्या-त्किम्पाकस्तु विषद्रुमः॥३५॥ स्त्री० । (९) नारियल के दो नाम-नारिकेल १ जटाफल२ पु० । (१०) खजूर के दो नाम-खजूरी १ स्त्री०, खजूर २ पु० । इसके भेद का एक नाम-छोहाग १, स्त्री । बादाम के चार नाम-वाताद १ वादाम २ वदाम ३ सुफल १ पु० ।
हिन्दी-(१) नारंगी के चार नाम-नागरङ्ग १, नागरूक २, नारङ्ग ३, नागर ४,पु० । (२) विजौरा के चार नाम-बोजपूर१, मातुलुङ्ग २, कपोत ३, रुचक ४, पु० । (३) जम्बीर के चार नामजम्बार १. जम्भिर२, जग्भ ३, जम्मल : पु० । (४) कागजा नीबू के चार नाम-निम्बूक १, निम्बुक२, नपुं०, निम्बु ३, निम्बू, स्त्री.। (५) इमली के चार नाम-चुक्र १, अम्ल२, तिन्तिडीक ३, वृक्षाम्ल ४ पुं० नपुं० । (६) तेंदू के दो नाम-कालस्कन्ध १, तिन्दुकर पु०। (७) विषवृक्ष के दो नाम-किम्पाक १, विषद्म२, पु०। (८) मधूक(महुड़ा) के चार नाम-मधुवार १. मधूक २, पोलु ३, गुडफल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |