________________
द्वितीयकाण्डम्
११३ बनस्पतिवर्गः४ मत्स्याक्षी च वयस्थाच ब्राह्मी च सोमवल्लरी ॥७९॥ स्वर्णक्षीरी हिमावत्या समे काफल करले। घोषा कर्कटशृङ्गी स्याद् घातकी घातपुष्पिका ॥८०॥ मञ्जिष्ठा विकसा भण्डी कुसुम्भ ग्राम्यकुङ्कुमम् । पुमानलक्तोयावश्च स्त्री लाक्षा जतु न द्वयोः ॥८१॥ हरिद्राकाश्चनी पीता निशाहा वरवर्णिनी । दार्वी दारुहरिद्रायां बाकुचो सोमराजिका ॥२॥
काश्मीरं पौष्करे मूले दद्रुघ्नश्चक्रमर्दनः । रसा३ स्त्रो० । (१) ब्राह्मो के चार नाम-मत्स्याक्षी१, वयस्था२, ब्राह्मी३, सोमवल्ली४ स्त्रो० । (२) स्वर्णक्षीरी (सत्या माशी) के दो नाम-स्वर्ण झोरी १, हिमवती२ स्त्रा० । (३) कायफल के दो नामकाफल १, कट्फल२ नपुं० । (४) काकडासिंगो के दो नामघोषा१, कर्कटशङ्गा२ स्त्रा। (५) धाव के दो नाम-घातकी१. धातपुष्पिका २ स्त्रो० । (६) मजोठा के तीन नाम-मञ्जिष्ठा १, विकसा२, भण्ड'३ स्त्रो० । (७) ग्राम्य कुसुम के दो नाम - कुसुंभ१, ग्राम्यकुङ्कुम२ नपु' । (८) महावर के चार नामअलक्क १, याव२ पुं०, लाक्षा३ स्त्री० जतु४ नपुं० । (९) हल्दी के पांच नाम-हरिदा १, काश्चनी २, पीता३ , निशाहा ४, वरवर्णिनी ५ स्त्री० । (१०) दारुहल्दी के दो नाम - दा-१, दारुहरिद्रा २ स्त्री० । (११) बाकुची (बावची) के दो नाम-बाकुची१, सोमरा जिका स्त्री० । (१२) पुष्करमूल के दो नाम-काश्मीर१, पौष्कर२ नपुं०। (१३) पुआड़ (पुन्नाड) के दो नाम-दन१,चक्रमर्दन२पु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org