________________
द्वितीयकाण्डम्
११२
वनस्पतिवर्गः ४
यवजंतु तवक्षीरं त्वक् क्षीरी वंशलोचना | निचुल: सिन्धुफेनः स्या- दिज्ज लोहिज्जलस्तथा ७६ मधुकं मधुयष्टी यष्टीमधु मधुश्रवा । औरvar तु संपाक व्याधिघातसुवर्णकाः ॥७७॥ कटु का कटुकी कट्वी चिरर्तितः किरातकः । कुटजः कौटकः कौटः कलिङ्गेन्द्रयवो समौ ॥७८॥ मदेनो मुचुकुन्दः स्या द्रास्ना तु सुरसा रसा ।
चोपचीनो २ स्त्रो०] । ( ७ ) वाइभिरिंग ( बावडिंग) के तोन नामविडङ्क १, वह्निकृत् २, लघु ३ नपुं० । (८) वार्लिश के दो नाम यवज १, तवझीर २ नपुं० । ( ९ ) वंशलाचन के दो नामत्वक्क्षीरी १, वंशलोचना २ स्त्री० । (१०) समुद्र फेन के चार नाम – निचुर १, सिन्धुफेन २, इज्ज ३, हिज्जल, ४, पु० । (११) जेटोमध के चार नाम - मधुक १ नपुं० मधुयष्टी २, स्त्री०, यष्टीमधु ३ नपुं०, मधुत्रत्रा ४ स्त्री० । (१२) अमलतास (सोनामकखी) के चार नाम – आरग्वध १, संपाक २, व्याधिगत ३, सुवर्णक ४ पु० ।
1
हिन्दी - (१) कुटकी के तीन नाम - कटुका १, कटुकी २, कट्ट्टी ३ खो० । (२) चिरायता के दो नाम-चिरतिक१, किरातकर पु० । (३) कुटज (कुरैया) के तीन नाम - कुटजे १, कौटक २, कौट ३ पु० । (३) इन्द्रयव के दो नाम - कलिङ्ग १, इन्द्रयव २ पु० । (५) मदनवृक्ष (मयनफल नामवाले) के दो नाम - मदन १, मुचुकुन्द२, पु० । (६) रासना के तीन नाम - रास्ना १, सुरसा२,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org