________________
प्रथमकाण्डम्
५२
वाणीवर्गः६
१ एक मिथ्यावचनस्य २ द्वे विलापस्य ३ द्वे मिथ्यास्तुतेः, ४ एकम् अलिखितसंदेशस्य ५ एकं प्रियसत्यवचनस्य, ६ एकं हृदयग्राहि वचनस्य, ७. द्वे अनुचितवचनस्य, ८ एकं रतिसंभाषणवचनस्य ९ द्वे असभ्यशब्दस्य १० द्वे मत्यविरुद्धस्य ११ णि सत्यस्य १२ चतुर्दशशब्दपर्यायाः
मिथ्यावागपलापः स्याद् विलापः परिदेवनम् ॥२२॥ मिथ्यास्तुतौ चटुश्चाटु वाचिक वचसाहृतम् । सूनृते स्यात् प्रियं सत्यं सङ्गत हृदयंगमम् ॥२३॥ अवक्तव्यमवाच्यं स्या दणितं रतिकूजितम् । ग्राम्येमश्लीलवचनं वितथं त्वनृतं वचः ॥२४॥ "ऋतं तथ्यं च सत्ये स्याबौन निस्वाननिस्वनाः । स्वः स्वानः स्वनोनादो निनादनिनदौ ध्वनिः ॥२५॥ आरवाऽरावसंराव विरावाः स्यूश्चतुर्दश ।।
हिन्दी-१ मिथ्यावचन का एक नाम-अपलाप (१) निव पुं० । २ विलाप के दो नाम-विलाप १ पु०, परिदेवन २ नपुं० । (३) चालाकी के दो नाम-चाटु १ चटु २स्त्री० । (४) अलिखितसन्देश का एक नाम-वाचिक १ नपुं० । (५) प्रिय सत्य का एक नामसूनृत १ नपुं०। (६) हृदयग्राही वचन का एक नाम-संगत (आदेय) नपुं० । (७) अनुचितवचन के दो नाम-अवक्तव्य १ अवाच्य २ नपुं। (८) रति संभाषण का एक नाम-भणित (मणित) १ नपुं०। (९) असभ्य शब्द के दो नाम-ग्राम्य १ अश्लील २ नपुं० (१०) सत्यविरुद्ध वचन के दो नाम-वितथ १ अनृत २ नपुं० । (११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org