________________
नृत्यवर्गः ७
आङ्गेयाऽऽलिङ्गयोर्ध्वका भेदा मृदेङ्गो मुरजः स्मृतः । नैकः पटोsस्त्री स्यात्कदाचित्पुं नपुंसकम् ॥१०॥ ढक्कास्त्रियां पुमान् ढोलः स्त्रीभेरी पुंसि दुन्दुभिः । झर्झरो' वाद्यभेदः स्याद डमरुर्मड्ड डिण्डिमौ ॥११॥ लय: साम्ये भ्रकुंसश्च भ्रूकुंसश्च भ्रकुंसकः ।
७
नर्तकः पुरुषः स्त्रीणां वेषधारी रसा नव ॥ १२ ॥ | शृङ्गारं करुणा हास्याऽद्भुतरौद्रभयानकाः । बीभत्स वीर जन्ताश्च शङ्गारः शुचिरुज्ज्वलः ॥१३॥
प्रथमकाण्डम्
५६
है नपुं० । (११) वेणु को 'सुषिर' घण्टा अदि को 'धन' कहते हैं नपुं
के तीन नाम - वाध १, वादित्र २, तोध ३ नपुं० ।
हिन्दी -- (१) चतुविध
C
वाद्यों के तीन नाम -आङ्गय १, आलिङ्गय २, ऊर्ध्वक ३ पु० । (२) मृदङ्ग के दो नाम- मृदङ्ग १, मुरज २ पु० । (३) पटह के दो नाम - आनक १, पटह २ अस्त्री० । ( ४ ) उत्सववाद्य के चार नाम-ढक्का १ भेरी २ स्त्री० ढोल ३, दुन्दुभि ४ पु० । (५) ये चार बाघ भेद है उनके नाम - शर्झर १, डमरु २ मड्डु ३ डिण्डिम ४ पु० । (६) गीतवाद्य पादादिन्यास और क्रियाकाल के समता को 'लय' कहते है पु० । (७) स्त्रीवेषधारी नाचने वाले पुरुष के तीन नाम - कुंस १, भ्रूकुंस २ कुंसक ३ पु० । (८) रस के नौ नाम - शृङ्गार १, हास्य २, अद्भुत ३. रौद्र ४, भयानक ५, वोभत्स ६, वीर ७, शान्त ८ करुणा ९ बी० । (९) गुहार के तीन नाम - शृङ्गार, शुचि २, उज्ज्वल ३ पु० ।
Jain Education International
कहते हैं नपु ं० । १२ कांस्य
। (१३) इन चारों वाजों
·
For Private & Personal Use Only
www.jainelibrary.org