________________
गद्यचिन्तामणिः
[ श्लो०१५इत्येवं गणनायकेन कथितं पुण्यासूब शृण्वतां तज्जीवन्धरवृत्तमत्र जगति प्रख्यापितं सूरिभिः । विद्यास्फूतिविधायि धर्मजननीबाणी गुणाभ्यर्थिनां वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये।।१५॥
१. अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमल कणिकारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनाया: क्रीडागृहमिव लक्ष्यमाणः, प्रक्षीणमोहजनितजिन५ चरणपक्षपातैः अक्षुणमतिमन्दरमथितविद्यासागरसमासादिततत्त्वावबोधसुधारसः अहरहरूपचितसुकृत
मुकुलितपरलोकभयः अभ्यागतसंविभक्तविभवविज़म्भमाणवितरणगुणगरिमनिमीलदमरमहीरहमाहात्म्यै: ममतामर्थेष्वनाकलयद्भिः आत्मचरितापहसितकलिविलसितैः, आवसद्भिः सद्भिरारोपितभावः ॥१४॥ इत्येवमिनि-इन्यत्रमनेन प्रकारण गणनायकन गणस्वामिना गौतमेन कथितं ख्यातं शृण्वतामाकर्णयता पुग्यास पुण्यकर्मास्रथकारणम् । अत्र जगति संसारेऽस्मिन् सूरिभिराचार्य: प्रख्यापितं प्रसिद्धि प्रापिनम् । धर्मस्य जननी या वाणी तस्या गुणाभ्यर्थिनो गुणाभिलाषिणाम् । विद्यायाः स्फति विदधातीत्येवं शीलमिति विद्यास्कृतिविधाथि विद्याविकासकारणं तत् जीवन्धरवृत्तं जीवन्धरचरितं गद्यमयेन गयरूपेण . वाङ्मयसुधावर्षेण वाङमयपीयूषवृष्टया वाचां सिद्धिस्तस्य वाक्सिद्धये । वक्ष्ये कथयिष्यामि ॥१५॥
६१. अस्तीति-खलु निश्चयन, निखिलजलधीनां सकलसागराणां परिक्षेपेण परिधिना विलसन्ति मान्यनेकद्वीपकमलानि नानाद्वीपारबिन्दानि तेषां कणिकाया इत्र रूपं यस्य तथाभूतस्य जम्बूद्वीपस्य १५ दक्षिणभागमाजि दक्षिणभागं भजतीति तथाभुतं भारते खण्डे मस्तक्षेत्रे हेमाङ्गदनामा जनपड़ोऽस्तीति
कर्तृक्रियासंबन्धः । अथ समव विशिनप्टि-पुण्डरीकासनाया लक्ष्म्याः क्रीडागृहमित्र केलिनिकेतनमिव लक्ष्यमाणो दृश्यमानः । प्रश्नीणो नाशं प्राप्तो यो मोहो मिथ्यात्वप्रकृतिस्तेन जनितः समुत्पादितो जिनचरणग्रोवीतराग-सर्वज्ञ-जिनेन्द्रचरणयोः पक्षपातो भक्तियेषां तैः । अक्षयोन पूणेन मतिमन्दरंण बुद्धिमन्था
चलेन मथितो विलोडितो यो विद्यासागरस्तस्मानसमासादितः प्राप्तस्तवावबोध एव सुधारसो यस्तैः। २० अहरहः प्रतिदिनम् उपचितेन संचितेन सुकृतेन पुण्यन मुकलितं दूरीभूतं परलोकमयं येषां तैः । अभ्या
गतेभ्योऽतिथिभ्यः संविमतः कृतविभागो यो विभवो धनं तेन विज़म्ममाणो वर्धमानो यो वितरणगुणगरिमा दानगुणमहिमा तेन निर्मालत् संकुचत् अमरमहीरुहाणां कल्पवृक्षाणां माहात्म्य यस्तैः । अर्थेषु वित्तेषु ममतां ममत्वबुद्धिम् अनाकलयधिरप्राप्नुवद्भिः । आत्मचरितेन स्वकीयपवित्रावरणेनापहसितं
तिरस्कृतं कलिघि लसितं कलिकालचेष्टितं यस्तैः । एवंभूतैः आवसद्भिः समन्तात्कृतनिवासः । सद्भिः सत्२। इस प्रकार श्रोताओंके लिए पुण्य कर्मका आस्रव करनेवाला जो चरित गणधर भगवान्ने कहा
है, अनेक आचार्योंने संसार में जिसे प्रख्यापित किया और जो धर्मको उत्पन्न करनेवाली वाणीके गुणों के अभिलाषी मनुष्योंकी विद्याकी स्फूर्तिको करनेवाला है जीवन्धर स्वामीके उस चरितको मैं वाणीकी सिद्धि के लिए वाङ्मय में अमृतकी वर्षा करनेवाले गद्यमय सन्दर्भसे कहूँगा ॥११॥
१. समस्त समुद्रों के घेरेसे सुशोभित अनेक द्वीपरूपी कमलोंकी कर्णिकारूप जम्बूद्वीपके दक्षिण भागमें स्थित भरत क्षेत्रमें एक हेमाङ्गद नामका देश था। वह देश लक्ष्मी के क्रीड़ागृह के समान जान पड़ता था और सब ओर निवास करनेवाले उन सज्जनोंसे उसका गौरव बढ़ रहा था जिनका मोह अत्यन्त क्षीण हो जानेसे जिनेन्द्र भगवानके
चरणों में पक्षपात उत्पन्न हो रहा था, अखण्ड बुद्धिरूपी मन्दराचलसे मथित विद्यारूपी ३५ सागरसे जिन्हें तत्त्वज्ञानरूपी सुधारस प्राप्त हुआ था, प्रतिदिन बढ़ते हुए पुण्यसे जिनका
परलोक-सम्बन्धी भय दूर हो गया था, अतिथियों के लिए प्रदत्त वैभवसे बढ़ते हुए दान गुणकी महिमासे जिन्होंने कल्पवृक्षोंका माहात्म्य कुण्ठिन कर दिया था, जो धनमें कभी