Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व 10 कार्तिक पूर्णिमा कथा कथा-संग्रह (२) अथ कार्तिकपूर्णिमा-कथा । economopenzoperce श्रीसिद्धाचलतीर्थेशं, प्रणम्य ऋषभप्रभुम् । कार्तिकशुक्लराकाया, माहात्म्यं तन्यते मया ॥१॥ अस्यां कार्तिक| सकायां, सिद्धाचले शिवं गता। द्राविडवारिखिल्लाया, मुनिवरा अनेकशः ॥२॥ तद् दृष्टान्तो यथा द्वीपे, जम्बूद्वीपामिधे वरे । दक्षिणभरते मध्य-खण्डे चेक्ष्वाकुभूमिषु ॥३॥ एतस्यामवसर्पिण्यां, नाभिकुलकरः पुरा । बभूव सप्तमस्तस्य, मरुदेव्यभिधा प्रिया ॥४॥ युग्मम् ॥ तस्याः कुक्षौ समुत्पन्नः, प्रथम ऋषभः । स च षड्लक्षपूर्वाणि, कुमारपदसंस्थितः ॥५॥ तदनन्तरमिन्द्रेण, द्वे सुनंदा-सुमंगले । संपरिणायिते भार्ये, स्वामिने विश्वबंधवे ॥६॥ मरतबाहुबल्याद्या, बभूवुः शतसनव द्वे ब्राह्मीसुन्दरी पुत्र्यो, भगवतो जगद्गुरोः ॥७॥ संसारव्यवहारोऽत्र, सर्वो येन प्रवर्तितः । असि-कृषिमषिनीति-लेखनककलादिकः ॥८॥ विंशतिलक्षपूर्वाणि, व्यतीतानि ततोऽनु च । त्रिषष्टिलक्षपूर्वाणि, राज्यपदे स्थितः प्रभुः ॥९॥ प्रव्रज्याऽवसरं ज्ञात्वा, प्रभुर्ददौ विभज्य च। भरतादिस्वपुत्रेभ्यः, निजं राज्यं जिनेश्वरः ॥१०॥ विनीता | नगरी मूल-राजधानी समागता । भरतस्य पुनर्बाहु-बलेस्तक्षशिलापुरी ॥११॥ दीक्षां कलौ स्वयं स्वामी, केवळज्ञानदर्शनम् । समुत्पाद्य च देशेषु, धर्मवृद्धिं चकार हि ॥१२॥ स्वनाम्ना द्रविडं देशं, तत्र च काश्चनं पुरं । वासयित्वा DecememoeopeeDecemeze ॥८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127