Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्व
कथा-संग्रह
PCORDC ECERCORRECAREERREDEEMORCom
दगुणसंयुताः ॥७०॥ विचरिष्यन्ति सम्मिल्या-चारहीनः स्वलिङ्गिभिः। सममेतादृशं स्वप्न-फलं श्रुत्वा प्रभोर्मुखात् ॥७२॥ उद्विग्नो गृहवासेन, पुण्यपालो नृपस्ततः । दीक्षां लात्वा प्रभोः पार्श्व, नष्टकर्मा शिवं ययौ ॥७२॥ एवं हि
दीपमालिका
|| पर्व-कथा | दृष्टवाँश्चन्द्र-गुप्तराजा च षोडश । स्वमस्तित्फलं पाह, भद्रबाहुश्च तद्यथा ॥ ७३ ॥ अन्यदा चन्द्रगुप्ताख्य-भूपो ददर्श | षोडश । स्वप्नांश्चतुर्दशीरात्रौ गृहीतपौषव्रतः ॥ ७४ ॥ तदानी पाटलीपुत्र-नगरमागतः क्रमात् । श्रीभद्रबाहुसूरीशः, पश्चम-श्रुतकेवळी ॥७५॥ गुर्वागमनमाकर्ण्य, चन्द्रगुप्तो नृपोऽपि च । तत्र गत्वा गुरुं नत्वा, शुश्राव धर्मदेशनाम्
॥७६॥ देशनान्ते नृपोऽपृच्छ-द्भगवन् ! पौषधस्थितः। ददर्श षोडशस्वप्ना-निशायामद्य तद्यथा ॥ ७७॥ | भग्ना कल्पद्रशाखाऽऽये, द्वितीयेऽस्तमितो रविः । अकालेऽय शतच्छिद्री-भूतो विधुस्तृतीयके ॥ ७८ ॥ नृत्यन्ति तुर्यके भूताः, पञ्चमे कृष्णसर्पकः । द्वादशफणभृत्षष्ठे, विमानं पतितं भुवि ॥७९॥ सप्तमेऽथाशुचिस्थाने, कमलं जातमष्टमे । खद्योतः पुनरुद्योतं, प्रकरोति मुहुमुहुः ॥८॥ नवमे च मया दृष्टं, शुष्कं महासरोवरम् । लभते दक्षिणाशायां, तत्र |D स्तोकतरं जलम् ।।८२॥ दशमे कुर्कुरः स्वर्ण-स्थाले पिबति पायप्तम् । एकादशे गजारूढो, दृष्टो हि वानरो मया ॥४२॥ द्वादशे सागरो मेरां, मुञ्चत्यथ त्रयोदशे । स्वप्ने संयोजिता वत्सा, दृष्टा महारथे मया ॥ ८३ ।। दृष्टं रत्नं महामूल्यं, तेजोहीनं चतुर्दशे । पञ्चदशे वृषारूढो, दृष्टो राजसुतः पुनः ॥८४॥ पोडशे च प्रयुद्धयन्ती, द्वौ हस्तिकलभी मया । दृष्टाविति च हे पूज्या !, एषां फलं निरूप्यताम् ॥८५॥ पाहुः श्रीगुरवो राजन् !, शाखा भना विलोकिता। कल्पद्रोः कोऽप्यतो भूपः, प्रव्रज्यां नैव लास्यति ॥८६॥ अकालेऽस्तङ्गतः सूर्यो, दृष्टस्त्वया च तत्फलम् । दुष्षमे केवलज्ञानं, कालेऽ- | स्मिन्न भविष्यति ॥८७॥ तृतीयेऽय शतच्छिद्र-श्चन्द्रो दृष्टस्खया नृप । वेन धर्म भविष्यन्ति, मार्गा अनेकशः पुनः
emcaepdesocomoperpenepal
॥
९
For Private and Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127